Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

उत्तरण

उत्तरण /uttaraṇa/
1. переходящий
2. n. переход

Adj., m./n./f.

m.sg.du.pl.
Nom.uttaraṇaḥuttaraṇauuttaraṇāḥ
Gen.uttaraṇasyauttaraṇayoḥuttaraṇānām
Dat.uttaraṇāyauttaraṇābhyāmuttaraṇebhyaḥ
Instr.uttaraṇenauttaraṇābhyāmuttaraṇaiḥ
Acc.uttaraṇamuttaraṇauuttaraṇān
Abl.uttaraṇātuttaraṇābhyāmuttaraṇebhyaḥ
Loc.uttaraṇeuttaraṇayoḥuttaraṇeṣu
Voc.uttaraṇauttaraṇauuttaraṇāḥ


f.sg.du.pl.
Nom.uttaraṇāuttaraṇeuttaraṇāḥ
Gen.uttaraṇāyāḥuttaraṇayoḥuttaraṇānām
Dat.uttaraṇāyaiuttaraṇābhyāmuttaraṇābhyaḥ
Instr.uttaraṇayāuttaraṇābhyāmuttaraṇābhiḥ
Acc.uttaraṇāmuttaraṇeuttaraṇāḥ
Abl.uttaraṇāyāḥuttaraṇābhyāmuttaraṇābhyaḥ
Loc.uttaraṇāyāmuttaraṇayoḥuttaraṇāsu
Voc.uttaraṇeuttaraṇeuttaraṇāḥ


n.sg.du.pl.
Nom.uttaraṇamuttaraṇeuttaraṇāni
Gen.uttaraṇasyauttaraṇayoḥuttaraṇānām
Dat.uttaraṇāyauttaraṇābhyāmuttaraṇebhyaḥ
Instr.uttaraṇenauttaraṇābhyāmuttaraṇaiḥ
Acc.uttaraṇamuttaraṇeuttaraṇāni
Abl.uttaraṇātuttaraṇābhyāmuttaraṇebhyaḥ
Loc.uttaraṇeuttaraṇayoḥuttaraṇeṣu
Voc.uttaraṇauttaraṇeuttaraṇāni




Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.uttaraṇamuttaraṇeuttaraṇāni
Gen.uttaraṇasyauttaraṇayoḥuttaraṇānām
Dat.uttaraṇāyauttaraṇābhyāmuttaraṇebhyaḥ
Instr.uttaraṇenauttaraṇābhyāmuttaraṇaiḥ
Acc.uttaraṇamuttaraṇeuttaraṇāni
Abl.uttaraṇātuttaraṇābhyāmuttaraṇebhyaḥ
Loc.uttaraṇeuttaraṇayoḥuttaraṇeṣu
Voc.uttaraṇauttaraṇeuttaraṇāni



Monier-Williams Sanskrit-English Dictionary

 उत्तरण [ uttaraṇa ] [ ut-táraṇa ] m. f. n. coming out of , crossing over Lit. VS.

  [ uttaraṇa n. coming forth or out of (especially out of water) Lit. VarBṛS.

  landing , disembarking

  crossing rivers Lit. Pañcat.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,