Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

दीर्घायुष्ट्व

दीर्घायुष्ट्व /dīrghāyuṣṭva/ (/dīrgha + āyuṣṭ-va/) n. долговечность; долголетие

Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.dīrghāyuṣṭvamdīrghāyuṣṭvedīrghāyuṣṭvāni
Gen.dīrghāyuṣṭvasyadīrghāyuṣṭvayoḥdīrghāyuṣṭvānām
Dat.dīrghāyuṣṭvāyadīrghāyuṣṭvābhyāmdīrghāyuṣṭvebhyaḥ
Instr.dīrghāyuṣṭvenadīrghāyuṣṭvābhyāmdīrghāyuṣṭvaiḥ
Acc.dīrghāyuṣṭvamdīrghāyuṣṭvedīrghāyuṣṭvāni
Abl.dīrghāyuṣṭvātdīrghāyuṣṭvābhyāmdīrghāyuṣṭvebhyaḥ
Loc.dīrghāyuṣṭvedīrghāyuṣṭvayoḥdīrghāyuṣṭveṣu
Voc.dīrghāyuṣṭvadīrghāyuṣṭvedīrghāyuṣṭvāni



Monier-Williams Sanskrit-English Dictionary

---

   दीर्घायुष्ट्व [ dīrghāyuṣṭva ] [ dīrghāyuṣ-ṭva ] n. long-livedness , a long life Lit. Hariv. 886 ( cf. [ °yu-tva ] )

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,