Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

सप्तविध

सप्तविध /sapta-vidha/ семикратный

Adj., m./n./f.

m.sg.du.pl.
Nom.saptavidhaḥsaptavidhausaptavidhāḥ
Gen.saptavidhasyasaptavidhayoḥsaptavidhānām
Dat.saptavidhāyasaptavidhābhyāmsaptavidhebhyaḥ
Instr.saptavidhenasaptavidhābhyāmsaptavidhaiḥ
Acc.saptavidhamsaptavidhausaptavidhān
Abl.saptavidhātsaptavidhābhyāmsaptavidhebhyaḥ
Loc.saptavidhesaptavidhayoḥsaptavidheṣu
Voc.saptavidhasaptavidhausaptavidhāḥ


f.sg.du.pl.
Nom.saptavidhāsaptavidhesaptavidhāḥ
Gen.saptavidhāyāḥsaptavidhayoḥsaptavidhānām
Dat.saptavidhāyaisaptavidhābhyāmsaptavidhābhyaḥ
Instr.saptavidhayāsaptavidhābhyāmsaptavidhābhiḥ
Acc.saptavidhāmsaptavidhesaptavidhāḥ
Abl.saptavidhāyāḥsaptavidhābhyāmsaptavidhābhyaḥ
Loc.saptavidhāyāmsaptavidhayoḥsaptavidhāsu
Voc.saptavidhesaptavidhesaptavidhāḥ


n.sg.du.pl.
Nom.saptavidhamsaptavidhesaptavidhāni
Gen.saptavidhasyasaptavidhayoḥsaptavidhānām
Dat.saptavidhāyasaptavidhābhyāmsaptavidhebhyaḥ
Instr.saptavidhenasaptavidhābhyāmsaptavidhaiḥ
Acc.saptavidhamsaptavidhesaptavidhāni
Abl.saptavidhātsaptavidhābhyāmsaptavidhebhyaḥ
Loc.saptavidhesaptavidhayoḥsaptavidheṣu
Voc.saptavidhasaptavidhesaptavidhāni





Monier-Williams Sanskrit-English Dictionary
---

  सप्तविध [ saptavidha ] [ sapta-vidha ] ( [ °tá- ] ) m. f. n. 7-fold , of 7 kinds Lit. ŚBr. Lit. MaitrUp. Lit. Śulbas. ( [ °dhátā ] f. Lit. ŚBr.)


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,