Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

विमर्दक

विमर्दक /vimardaka/ разрушающий

Adj., m./n./f.

m.sg.du.pl.
Nom.vimardakaḥvimardakauvimardakāḥ
Gen.vimardakasyavimardakayoḥvimardakānām
Dat.vimardakāyavimardakābhyāmvimardakebhyaḥ
Instr.vimardakenavimardakābhyāmvimardakaiḥ
Acc.vimardakamvimardakauvimardakān
Abl.vimardakātvimardakābhyāmvimardakebhyaḥ
Loc.vimardakevimardakayoḥvimardakeṣu
Voc.vimardakavimardakauvimardakāḥ


f.sg.du.pl.
Nom.vimardakāvimardakevimardakāḥ
Gen.vimardakāyāḥvimardakayoḥvimardakānām
Dat.vimardakāyaivimardakābhyāmvimardakābhyaḥ
Instr.vimardakayāvimardakābhyāmvimardakābhiḥ
Acc.vimardakāmvimardakevimardakāḥ
Abl.vimardakāyāḥvimardakābhyāmvimardakābhyaḥ
Loc.vimardakāyāmvimardakayoḥvimardakāsu
Voc.vimardakevimardakevimardakāḥ


n.sg.du.pl.
Nom.vimardakamvimardakevimardakāni
Gen.vimardakasyavimardakayoḥvimardakānām
Dat.vimardakāyavimardakābhyāmvimardakebhyaḥ
Instr.vimardakenavimardakābhyāmvimardakaiḥ
Acc.vimardakamvimardakevimardakāni
Abl.vimardakātvimardakābhyāmvimardakebhyaḥ
Loc.vimardakevimardakayoḥvimardakeṣu
Voc.vimardakavimardakevimardakāni





Monier-Williams Sanskrit-English Dictionary

---

  विमर्दक [ vimardaka ] [ vi-mardaka ] m. f. n. crushing , pounding , destroying Lit. Hariv.

   [ vimardaka ] m. the act of pounding , grinding , destroying , Lit. MW.

   rolling Lit. ib.

   the trituration of perfumes Lit. ib.

   the conjunction of the sun and moon , eclipse Lit. ib.

   Cassia Tora Lit. L.

   N. of a man Lit. Daś.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,