Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

तत्त्वशुद्धि

तत्त्वशुद्धि /tattva-śuddhi/ f. знание истины, правды

sg.du.pl.
Nom.tattvaśuddhiḥtattvaśuddhītattvaśuddhayaḥ
Gen.tattvaśuddhyāḥ, tattvaśuddheḥtattvaśuddhyoḥtattvaśuddhīnām
Dat.tattvaśuddhyai, tattvaśuddhayetattvaśuddhibhyāmtattvaśuddhibhyaḥ
Instr.tattvaśuddhyātattvaśuddhibhyāmtattvaśuddhibhiḥ
Acc.tattvaśuddhimtattvaśuddhītattvaśuddhīḥ
Abl.tattvaśuddhyāḥ, tattvaśuddheḥtattvaśuddhibhyāmtattvaśuddhibhyaḥ
Loc.tattvaśuddhyām, tattvaśuddhautattvaśuddhyoḥtattvaśuddhiṣu
Voc.tattvaśuddhetattvaśuddhītattvaśuddhayaḥ



Monier-Williams Sanskrit-English Dictionary

---

   तत्त्वशुद्धि [ tattvaśuddhi ] [ tat-tva--śuddhi ] f. ascertainment or right knowledge of truth Lit. Kathās. lxxv , 194

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,