Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

विमिश्र

विमिश्र /vimiśra/ смешанный, неоднородный

Adj., m./n./f.

m.sg.du.pl.
Nom.vimiśraḥvimiśrauvimiśrāḥ
Gen.vimiśrasyavimiśrayoḥvimiśrāṇām
Dat.vimiśrāyavimiśrābhyāmvimiśrebhyaḥ
Instr.vimiśreṇavimiśrābhyāmvimiśraiḥ
Acc.vimiśramvimiśrauvimiśrān
Abl.vimiśrātvimiśrābhyāmvimiśrebhyaḥ
Loc.vimiśrevimiśrayoḥvimiśreṣu
Voc.vimiśravimiśrauvimiśrāḥ


f.sg.du.pl.
Nom.vimiśrāvimiśrevimiśrāḥ
Gen.vimiśrāyāḥvimiśrayoḥvimiśrāṇām
Dat.vimiśrāyaivimiśrābhyāmvimiśrābhyaḥ
Instr.vimiśrayāvimiśrābhyāmvimiśrābhiḥ
Acc.vimiśrāmvimiśrevimiśrāḥ
Abl.vimiśrāyāḥvimiśrābhyāmvimiśrābhyaḥ
Loc.vimiśrāyāmvimiśrayoḥvimiśrāsu
Voc.vimiśrevimiśrevimiśrāḥ


n.sg.du.pl.
Nom.vimiśramvimiśrevimiśrāṇi
Gen.vimiśrasyavimiśrayoḥvimiśrāṇām
Dat.vimiśrāyavimiśrābhyāmvimiśrebhyaḥ
Instr.vimiśreṇavimiśrābhyāmvimiśraiḥ
Acc.vimiśramvimiśrevimiśrāṇi
Abl.vimiśrātvimiśrābhyāmvimiśrebhyaḥ
Loc.vimiśrevimiśrayoḥvimiśreṣu
Voc.vimiśravimiśrevimiśrāṇi





Monier-Williams Sanskrit-English Dictionary
---

 विमिश्र [ vimiśra ] [ vi-miśra ] m. f. n. mixed , mingled , miscellaneous Lit. MBh. Lit. Hariv. Lit. VarBṛS.

  mixed or mingled with , attended or accompanied by (instr. or comp.) Lit. ib. Lit. Suśr.

  applied to one of the 7 divisions into which the course of Mercury , accord. to Parāśara , is divided Lit. VarBṛS.

  [ vimiśra ] n. capital and interest , Lit. Līl.

---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,