Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

सोतर्

सोतर् /sotar/ m. тот, кто выжимает сому

Adj., m./n./f.

m.sg.du.pl.
Nom.sotāsotārausotāraḥ
Gen.sotuḥsotroḥsotṝṇām
Dat.sotresotṛbhyāmsotṛbhyaḥ
Instr.sotrāsotṛbhyāmsotṛbhiḥ
Acc.sotāramsotārausotṝn
Abl.sotuḥsotṛbhyāmsotṛbhyaḥ
Loc.sotarisotroḥsotṛṣu
Voc.sotaḥsotārausotāraḥ


f.sg.du.pl.
Nom.sotrīsotryausotryaḥ
Gen.sotryāḥsotryoḥsotrīṇām
Dat.sotryaisotrībhyāmsotrībhyaḥ
Instr.sotryāsotrībhyāmsotrībhiḥ
Acc.sotrīmsotryausotrīḥ
Abl.sotryāḥsotrībhyāmsotrībhyaḥ
Loc.sotryāmsotryoḥsotrīṣu
Voc.sotrisotryausotryaḥ


n.sg.du.pl.
Nom.sotṛsotṛṇīsotṝṇi
Gen.sotṛṇaḥsotṛṇoḥsotṝṇām
Dat.sotṛṇesotṛbhyāmsotṛbhyaḥ
Instr.sotṛṇāsotṛbhyāmsotṛbhiḥ
Acc.sotṛsotṛṇīsotṝṇi
Abl.sotṛṇaḥsotṛbhyāmsotṛbhyaḥ
Loc.sotṛṇisotṛṇoḥsotṛṣu
Voc.sotṛsotṛṇīsotṝṇi





Monier-Williams Sanskrit-English Dictionary

 सोतृ [ sotṛ ] [ sotṛ́ ]1 [ sotṛ́ ] or [ sótṛ ] m. f. n. one who presses out or extracts Soma (loc. [ sotári as inf.) Lit. ib.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,