Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

विशोधन

विशोधन /viśodhana/ f.
1) очищающий, очистительный
2) чистый

Adj., m./n./f.

m.sg.du.pl.
Nom.viśodhanaḥviśodhanauviśodhanāḥ
Gen.viśodhanasyaviśodhanayoḥviśodhanānām
Dat.viśodhanāyaviśodhanābhyāmviśodhanebhyaḥ
Instr.viśodhanenaviśodhanābhyāmviśodhanaiḥ
Acc.viśodhanamviśodhanauviśodhanān
Abl.viśodhanātviśodhanābhyāmviśodhanebhyaḥ
Loc.viśodhaneviśodhanayoḥviśodhaneṣu
Voc.viśodhanaviśodhanauviśodhanāḥ


f.sg.du.pl.
Nom.viśodhanīviśodhanyauviśodhanyaḥ
Gen.viśodhanyāḥviśodhanyoḥviśodhanīnām
Dat.viśodhanyaiviśodhanībhyāmviśodhanībhyaḥ
Instr.viśodhanyāviśodhanībhyāmviśodhanībhiḥ
Acc.viśodhanīmviśodhanyauviśodhanīḥ
Abl.viśodhanyāḥviśodhanībhyāmviśodhanībhyaḥ
Loc.viśodhanyāmviśodhanyoḥviśodhanīṣu
Voc.viśodhaniviśodhanyauviśodhanyaḥ


n.sg.du.pl.
Nom.viśodhanamviśodhaneviśodhanāni
Gen.viśodhanasyaviśodhanayoḥviśodhanānām
Dat.viśodhanāyaviśodhanābhyāmviśodhanebhyaḥ
Instr.viśodhanenaviśodhanābhyāmviśodhanaiḥ
Acc.viśodhanamviśodhaneviśodhanāni
Abl.viśodhanātviśodhanābhyāmviśodhanebhyaḥ
Loc.viśodhaneviśodhanayoḥviśodhaneṣu
Voc.viśodhanaviśodhaneviśodhanāni





Monier-Williams Sanskrit-English Dictionary

---

 विशोधन [ viśodhana ] [ vi-śodhana ] m. f. n. cleansing , purging , washing away Lit. R. Lit. Suśr.

  [ viśodhana ] m. N. of Vishṇu Lit. MBh.

  [ viśodhanī ] f. Croton Polyandrum or Tiglium Lit. L.

  N. of the capital of Brahmā Lit. L.

  [ viśodhana ] n. cleansing Lit. Suśr.

  lopping (of trees) Lit. VarBṛS.

  purification (in the ritual sense) Lit. Mn. Lit. Yājñ.

  a laxative Lit. Suśr.

  the becoming decided or certain ( [ a-v ] ) Lit. Vishṇ.

  subtraction Lit. VarBṛS.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,