Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

अमत

अमत /amata/ неожиданный

Adj., m./n./f.

m.sg.du.pl.
Nom.amataḥamatauamatāḥ
Gen.amatasyaamatayoḥamatānām
Dat.amatāyaamatābhyāmamatebhyaḥ
Instr.amatenaamatābhyāmamataiḥ
Acc.amatamamatauamatān
Abl.amatātamatābhyāmamatebhyaḥ
Loc.amateamatayoḥamateṣu
Voc.amataamatauamatāḥ


f.sg.du.pl.
Nom.amatāamateamatāḥ
Gen.amatāyāḥamatayoḥamatānām
Dat.amatāyaiamatābhyāmamatābhyaḥ
Instr.amatayāamatābhyāmamatābhiḥ
Acc.amatāmamateamatāḥ
Abl.amatāyāḥamatābhyāmamatābhyaḥ
Loc.amatāyāmamatayoḥamatāsu
Voc.amateamateamatāḥ


n.sg.du.pl.
Nom.amatamamateamatāni
Gen.amatasyaamatayoḥamatānām
Dat.amatāyaamatābhyāmamatebhyaḥ
Instr.amatenaamatābhyāmamataiḥ
Acc.amatamamateamatāni
Abl.amatātamatābhyāmamatebhyaḥ
Loc.amateamatayoḥamateṣu
Voc.amataamateamatāni





Monier-Williams Sanskrit-English Dictionary

अमत [ amata ] [ á-mata ]2 m. f. n. (√ [ man ] ) , not felt , not perceptible by the mind Lit. ŚBr. xiv

not approved of , unacceptable.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,