Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

कृत्वन्

कृत्वन् /ktvan/
1) делающий, производящий что-л. (—о)
2) действующий, действенный

Adj., m./n./f.

m.sg.du.pl.
Nom.kṛtvākṛtvānaukṛtvānaḥ
Gen.kṛtvanaḥkṛtvanoḥkṛtvanām
Dat.kṛtvanekṛtvabhyāmkṛtvabhyaḥ
Instr.kṛtvanākṛtvabhyāmkṛtvabhiḥ
Acc.kṛtvānamkṛtvānaukṛtvanaḥ
Abl.kṛtvanaḥkṛtvabhyāmkṛtvabhyaḥ
Loc.kṛtvanikṛtvanoḥkṛtvasu
Voc.kṛtvankṛtvānaukṛtvānaḥ


f.sg.du.pl.
Nom.kṛtvarīkṛtvaryaukṛtvaryaḥ
Gen.kṛtvaryāḥkṛtvaryoḥkṛtvarīṇām
Dat.kṛtvaryaikṛtvarībhyāmkṛtvarībhyaḥ
Instr.kṛtvaryākṛtvarībhyāmkṛtvarībhiḥ
Acc.kṛtvarīmkṛtvaryaukṛtvarīḥ
Abl.kṛtvaryāḥkṛtvarībhyāmkṛtvarībhyaḥ
Loc.kṛtvaryāmkṛtvaryoḥkṛtvarīṣu
Voc.kṛtvarikṛtvaryaukṛtvaryaḥ


n.sg.du.pl.
Nom.kṛtvakṛtvnī, kṛtvanīkṛtvāni
Gen.kṛtvanaḥkṛtvanoḥkṛtvanām
Dat.kṛtvanekṛtvabhyāmkṛtvabhyaḥ
Instr.kṛtvanākṛtvabhyāmkṛtvabhiḥ
Acc.kṛtvakṛtvnī, kṛtvanīkṛtvāni
Abl.kṛtvanaḥkṛtvabhyāmkṛtvabhyaḥ
Loc.kṛtvanikṛtvanoḥkṛtvasu
Voc.kṛtvan, kṛtvakṛtvnī, kṛtvanīkṛtvāni





Monier-Williams Sanskrit-English Dictionary

 कृत्वन् [ kṛtvan ] [ kṛ́tvan m. f. n. causing , effecting (ifc.) Lit. Lāṭy.

  active , busy Lit. RV. viii , 24 , 25 ; ix , 65 , 23 ; x , 144 , 3

  [ kṛtvarī f. pl. ( [ īs ] ) Ved. (= [ kṛtyā́s ] ) the magic powers Lit. AV. iv , 18 , 1.

---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,