Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

विष्ठा

विष्ठा I /viṣṭhā/ f.
1) место
2) положение
3) разнообразность

sg.du.pl.
Nom.viṣṭhāviṣṭheviṣṭhāḥ
Gen.viṣṭhāyāḥviṣṭhayoḥviṣṭhānām
Dat.viṣṭhāyaiviṣṭhābhyāmviṣṭhābhyaḥ
Instr.viṣṭhayāviṣṭhābhyāmviṣṭhābhiḥ
Acc.viṣṭhāmviṣṭheviṣṭhāḥ
Abl.viṣṭhāyāḥviṣṭhābhyāmviṣṭhābhyaḥ
Loc.viṣṭhāyāmviṣṭhayoḥviṣṭhāsu
Voc.viṣṭheviṣṭheviṣṭhāḥ



Monier-Williams Sanskrit-English Dictionary
---

 विष्ठा [ viṣṭhā ] [ vi-ṣṭhā́ ]3 f. place , position , station , form , kind Lit. RV. Lit. AV. Lit. TBr. Lit. ŚrS.

  a rope (?) Lit. DivyA7v.

---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,