Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

मानुष्यक

मानुष्यक /mānuṣyaka/
1. см. मानुष ;
2. n. человечество

Adj., m./n./f.

m.sg.du.pl.
Nom.mānuṣyakaḥmānuṣyakaumānuṣyakāḥ
Gen.mānuṣyakasyamānuṣyakayoḥmānuṣyakāṇām
Dat.mānuṣyakāyamānuṣyakābhyāmmānuṣyakebhyaḥ
Instr.mānuṣyakeṇamānuṣyakābhyāmmānuṣyakaiḥ
Acc.mānuṣyakammānuṣyakaumānuṣyakān
Abl.mānuṣyakātmānuṣyakābhyāmmānuṣyakebhyaḥ
Loc.mānuṣyakemānuṣyakayoḥmānuṣyakeṣu
Voc.mānuṣyakamānuṣyakaumānuṣyakāḥ


f.sg.du.pl.
Nom.mānuṣyakāmānuṣyakemānuṣyakāḥ
Gen.mānuṣyakāyāḥmānuṣyakayoḥmānuṣyakāṇām
Dat.mānuṣyakāyaimānuṣyakābhyāmmānuṣyakābhyaḥ
Instr.mānuṣyakayāmānuṣyakābhyāmmānuṣyakābhiḥ
Acc.mānuṣyakāmmānuṣyakemānuṣyakāḥ
Abl.mānuṣyakāyāḥmānuṣyakābhyāmmānuṣyakābhyaḥ
Loc.mānuṣyakāyāmmānuṣyakayoḥmānuṣyakāsu
Voc.mānuṣyakemānuṣyakemānuṣyakāḥ


n.sg.du.pl.
Nom.mānuṣyakammānuṣyakemānuṣyakāṇi
Gen.mānuṣyakasyamānuṣyakayoḥmānuṣyakāṇām
Dat.mānuṣyakāyamānuṣyakābhyāmmānuṣyakebhyaḥ
Instr.mānuṣyakeṇamānuṣyakābhyāmmānuṣyakaiḥ
Acc.mānuṣyakammānuṣyakemānuṣyakāṇi
Abl.mānuṣyakātmānuṣyakābhyāmmānuṣyakebhyaḥ
Loc.mānuṣyakemānuṣyakayoḥmānuṣyakeṣu
Voc.mānuṣyakamānuṣyakemānuṣyakāṇi




Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.mānuṣyakammānuṣyakemānuṣyakāṇi
Gen.mānuṣyakasyamānuṣyakayoḥmānuṣyakāṇām
Dat.mānuṣyakāyamānuṣyakābhyāmmānuṣyakebhyaḥ
Instr.mānuṣyakeṇamānuṣyakābhyāmmānuṣyakaiḥ
Acc.mānuṣyakammānuṣyakemānuṣyakāṇi
Abl.mānuṣyakātmānuṣyakābhyāmmānuṣyakebhyaḥ
Loc.mānuṣyakemānuṣyakayoḥmānuṣyakeṣu
Voc.mānuṣyakamānuṣyakemānuṣyakāṇi



Monier-Williams Sanskrit-English Dictionary

---

 मानुष्यक [ mānuṣyaka ] [ mā́nuṣyaka ] m. f. n. human Lit. ŚBr.

  [ mānuṣyaka ] n. human nature or condition Lit. Daś. (loc. as far as lies in man's power Lit. Kād.)

  a multitude of men Lit. L.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,