Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

समाह्वान

समाह्वान /samāhvāna/ n.
1) призыв
2) см. समाह्वय 1);
3) битьё об заклад (напр. при петушиных боях)

Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.samāhvānamsamāhvānesamāhvānāni
Gen.samāhvānasyasamāhvānayoḥsamāhvānānām
Dat.samāhvānāyasamāhvānābhyāmsamāhvānebhyaḥ
Instr.samāhvānenasamāhvānābhyāmsamāhvānaiḥ
Acc.samāhvānamsamāhvānesamāhvānāni
Abl.samāhvānātsamāhvānābhyāmsamāhvānebhyaḥ
Loc.samāhvānesamāhvānayoḥsamāhvāneṣu
Voc.samāhvānasamāhvānesamāhvānāni



Monier-Williams Sanskrit-English Dictionary

---

 समाह्वान [ samāhvāna ] [ sam-āhvāna ] n. calling upon or together Lit. R. Lit. Pañcat.

  summons , challenge (to fight or to grumble) Lit. MBh. Lit. R.

  betting on the battles of animals Lit. Suśr.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,