Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

ब्रह्मचर्याश्रम

ब्रह्मचर्याश्रम /brahma-caryāśrama/ (/-carya + āśrama/) m. ступень жизни, состоящая в религиозном обучении

существительное, м.р.

sg.du.pl.
Nom.brahmacaryāśramaḥbrahmacaryāśramaubrahmacaryāśramāḥ
Gen.brahmacaryāśramasyabrahmacaryāśramayoḥbrahmacaryāśramāṇām
Dat.brahmacaryāśramāyabrahmacaryāśramābhyāmbrahmacaryāśramebhyaḥ
Instr.brahmacaryāśrameṇabrahmacaryāśramābhyāmbrahmacaryāśramaiḥ
Acc.brahmacaryāśramambrahmacaryāśramaubrahmacaryāśramān
Abl.brahmacaryāśramātbrahmacaryāśramābhyāmbrahmacaryāśramebhyaḥ
Loc.brahmacaryāśramebrahmacaryāśramayoḥbrahmacaryāśrameṣu
Voc.brahmacaryāśramabrahmacaryāśramaubrahmacaryāśramāḥ



Monier-Williams Sanskrit-English Dictionary

---

   ब्रह्मचर्याश्रम [ brahmacaryāśrama ] [ brahma-cáryāśrama ] m. the period of unmarried religious studentship Lit. MBh.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,