Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

कनीन

कनीन /kanīna/ молодой, юный

Adj., m./n./f.

m.sg.du.pl.
Nom.kanīnaḥkanīnaukanīnāḥ
Gen.kanīnasyakanīnayoḥkanīnānām
Dat.kanīnāyakanīnābhyāmkanīnebhyaḥ
Instr.kanīnenakanīnābhyāmkanīnaiḥ
Acc.kanīnamkanīnaukanīnān
Abl.kanīnātkanīnābhyāmkanīnebhyaḥ
Loc.kanīnekanīnayoḥkanīneṣu
Voc.kanīnakanīnaukanīnāḥ


f.sg.du.pl.
Nom.kanīnākanīnekanīnāḥ
Gen.kanīnāyāḥkanīnayoḥkanīnānām
Dat.kanīnāyaikanīnābhyāmkanīnābhyaḥ
Instr.kanīnayākanīnābhyāmkanīnābhiḥ
Acc.kanīnāmkanīnekanīnāḥ
Abl.kanīnāyāḥkanīnābhyāmkanīnābhyaḥ
Loc.kanīnāyāmkanīnayoḥkanīnāsu
Voc.kanīnekanīnekanīnāḥ


n.sg.du.pl.
Nom.kanīnamkanīnekanīnāni
Gen.kanīnasyakanīnayoḥkanīnānām
Dat.kanīnāyakanīnābhyāmkanīnebhyaḥ
Instr.kanīnenakanīnābhyāmkanīnaiḥ
Acc.kanīnamkanīnekanīnāni
Abl.kanīnātkanīnābhyāmkanīnebhyaḥ
Loc.kanīnekanīnayoḥkanīneṣu
Voc.kanīnakanīnekanīnāni





Monier-Williams Sanskrit-English Dictionary

 कनीन [ kanīna ] [ kanī́na m. f. n. young , youthful Lit. RV. Lit. ŚāṅkhŚr.

  [ kanīnī f. the pupil of the eye Lit. L.

  the little finger Lit. L.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,