Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

बाणिन्

बाणिन् /bāṇin/ имеющий стрелы

Adj., m./n./f.

m.sg.du.pl.
Nom.bāṇībāṇinaubāṇinaḥ
Gen.bāṇinaḥbāṇinoḥbāṇinām
Dat.bāṇinebāṇibhyāmbāṇibhyaḥ
Instr.bāṇinābāṇibhyāmbāṇibhiḥ
Acc.bāṇinambāṇinaubāṇinaḥ
Abl.bāṇinaḥbāṇibhyāmbāṇibhyaḥ
Loc.bāṇinibāṇinoḥbāṇiṣu
Voc.bāṇinbāṇinaubāṇinaḥ


f.sg.du.pl.
Nom.bāṇinībāṇinyaubāṇinyaḥ
Gen.bāṇinyāḥbāṇinyoḥbāṇinīnām
Dat.bāṇinyaibāṇinībhyāmbāṇinībhyaḥ
Instr.bāṇinyābāṇinībhyāmbāṇinībhiḥ
Acc.bāṇinīmbāṇinyaubāṇinīḥ
Abl.bāṇinyāḥbāṇinībhyāmbāṇinībhyaḥ
Loc.bāṇinyāmbāṇinyoḥbāṇinīṣu
Voc.bāṇinibāṇinyaubāṇinyaḥ


n.sg.du.pl.
Nom.bāṇibāṇinībāṇīni
Gen.bāṇinaḥbāṇinoḥbāṇinām
Dat.bāṇinebāṇibhyāmbāṇibhyaḥ
Instr.bāṇinābāṇibhyāmbāṇibhiḥ
Acc.bāṇibāṇinībāṇīni
Abl.bāṇinaḥbāṇibhyāmbāṇibhyaḥ
Loc.bāṇinibāṇinoḥbāṇiṣu
Voc.bāṇin, bāṇibāṇinībāṇīni





Monier-Williams Sanskrit-English Dictionary
---

 बाणिन् [ bāṇin ] [ bāṇin ] m. f. n. having an arrow or arrows Lit. MBh. Lit. R.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,