Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

पौनर्भव

पौनर्भव /paunarbhava/
1. относящийся к женщине, вышедшей вторично замуж
2. m. сын женщины, вышедшей вторично замуж

Adj., m./n./f.

m.sg.du.pl.
Nom.paunarbhavaḥpaunarbhavaupaunarbhavāḥ
Gen.paunarbhavasyapaunarbhavayoḥpaunarbhavāṇām
Dat.paunarbhavāyapaunarbhavābhyāmpaunarbhavebhyaḥ
Instr.paunarbhaveṇapaunarbhavābhyāmpaunarbhavaiḥ
Acc.paunarbhavampaunarbhavaupaunarbhavān
Abl.paunarbhavātpaunarbhavābhyāmpaunarbhavebhyaḥ
Loc.paunarbhavepaunarbhavayoḥpaunarbhaveṣu
Voc.paunarbhavapaunarbhavaupaunarbhavāḥ


f.sg.du.pl.
Nom.paunarbhavāpaunarbhavepaunarbhavāḥ
Gen.paunarbhavāyāḥpaunarbhavayoḥpaunarbhavāṇām
Dat.paunarbhavāyaipaunarbhavābhyāmpaunarbhavābhyaḥ
Instr.paunarbhavayāpaunarbhavābhyāmpaunarbhavābhiḥ
Acc.paunarbhavāmpaunarbhavepaunarbhavāḥ
Abl.paunarbhavāyāḥpaunarbhavābhyāmpaunarbhavābhyaḥ
Loc.paunarbhavāyāmpaunarbhavayoḥpaunarbhavāsu
Voc.paunarbhavepaunarbhavepaunarbhavāḥ


n.sg.du.pl.
Nom.paunarbhavampaunarbhavepaunarbhavāṇi
Gen.paunarbhavasyapaunarbhavayoḥpaunarbhavāṇām
Dat.paunarbhavāyapaunarbhavābhyāmpaunarbhavebhyaḥ
Instr.paunarbhaveṇapaunarbhavābhyāmpaunarbhavaiḥ
Acc.paunarbhavampaunarbhavepaunarbhavāṇi
Abl.paunarbhavātpaunarbhavābhyāmpaunarbhavebhyaḥ
Loc.paunarbhavepaunarbhavayoḥpaunarbhaveṣu
Voc.paunarbhavapaunarbhavepaunarbhavāṇi




существительное, м.р.

sg.du.pl.
Nom.paunarbhavaḥpaunarbhavaupaunarbhavāḥ
Gen.paunarbhavasyapaunarbhavayoḥpaunarbhavāṇām
Dat.paunarbhavāyapaunarbhavābhyāmpaunarbhavebhyaḥ
Instr.paunarbhaveṇapaunarbhavābhyāmpaunarbhavaiḥ
Acc.paunarbhavampaunarbhavaupaunarbhavān
Abl.paunarbhavātpaunarbhavābhyāmpaunarbhavebhyaḥ
Loc.paunarbhavepaunarbhavayoḥpaunarbhaveṣu
Voc.paunarbhavapaunarbhavaupaunarbhavāḥ



Monier-Williams Sanskrit-English Dictionary

---

  पौनर्भव [ paunarbhava ] [ paunar-bhava ] m. f. n. relating or belonging to a widow who has married a second husband

   [ paunarbhava ] m. the son of a widow remarried Lit. Mn. Lit. Gaut. Lit. MBh.

   ( with [ bhartṛ ] ) a woman's second husband Lit. Mn. ix , 176.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,