Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

शष्पवन्त्

शष्पवन्त् /śaṣpavant/ покрытый молодой травой

Adj., m./n./f.

m.sg.du.pl.
Nom.śaṣpavānśaṣpavantauśaṣpavantaḥ
Gen.śaṣpavataḥśaṣpavatoḥśaṣpavatām
Dat.śaṣpavateśaṣpavadbhyāmśaṣpavadbhyaḥ
Instr.śaṣpavatāśaṣpavadbhyāmśaṣpavadbhiḥ
Acc.śaṣpavantamśaṣpavantauśaṣpavataḥ
Abl.śaṣpavataḥśaṣpavadbhyāmśaṣpavadbhyaḥ
Loc.śaṣpavatiśaṣpavatoḥśaṣpavatsu
Voc.śaṣpavanśaṣpavantauśaṣpavantaḥ


f.sg.du.pl.
Nom.śaṣpavatāśaṣpavateśaṣpavatāḥ
Gen.śaṣpavatāyāḥśaṣpavatayoḥśaṣpavatānām
Dat.śaṣpavatāyaiśaṣpavatābhyāmśaṣpavatābhyaḥ
Instr.śaṣpavatayāśaṣpavatābhyāmśaṣpavatābhiḥ
Acc.śaṣpavatāmśaṣpavateśaṣpavatāḥ
Abl.śaṣpavatāyāḥśaṣpavatābhyāmśaṣpavatābhyaḥ
Loc.śaṣpavatāyāmśaṣpavatayoḥśaṣpavatāsu
Voc.śaṣpavateśaṣpavateśaṣpavatāḥ


n.sg.du.pl.
Nom.śaṣpavatśaṣpavantī, śaṣpavatīśaṣpavanti
Gen.śaṣpavataḥśaṣpavatoḥśaṣpavatām
Dat.śaṣpavateśaṣpavadbhyāmśaṣpavadbhyaḥ
Instr.śaṣpavatāśaṣpavadbhyāmśaṣpavadbhiḥ
Acc.śaṣpavatśaṣpavantī, śaṣpavatīśaṣpavanti
Abl.śaṣpavataḥśaṣpavadbhyāmśaṣpavadbhyaḥ
Loc.śaṣpavatiśaṣpavatoḥśaṣpavatsu
Voc.śaṣpavatśaṣpavantī, śaṣpavatīśaṣpavanti





Monier-Williams Sanskrit-English Dictionary

  शष्पवत् [ śaṣpavat ] [ śáṣpa-vat ] m. f. n. containing young grass Lit. L.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,