Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

सुदुर्लभ

सुदुर्लभ /su-durlabha/ труднодостижимый

Adj., m./n./f.

m.sg.du.pl.
Nom.sudurlabhaḥsudurlabhausudurlabhāḥ
Gen.sudurlabhasyasudurlabhayoḥsudurlabhānām
Dat.sudurlabhāyasudurlabhābhyāmsudurlabhebhyaḥ
Instr.sudurlabhenasudurlabhābhyāmsudurlabhaiḥ
Acc.sudurlabhamsudurlabhausudurlabhān
Abl.sudurlabhātsudurlabhābhyāmsudurlabhebhyaḥ
Loc.sudurlabhesudurlabhayoḥsudurlabheṣu
Voc.sudurlabhasudurlabhausudurlabhāḥ


f.sg.du.pl.
Nom.sudurlabhāsudurlabhesudurlabhāḥ
Gen.sudurlabhāyāḥsudurlabhayoḥsudurlabhānām
Dat.sudurlabhāyaisudurlabhābhyāmsudurlabhābhyaḥ
Instr.sudurlabhayāsudurlabhābhyāmsudurlabhābhiḥ
Acc.sudurlabhāmsudurlabhesudurlabhāḥ
Abl.sudurlabhāyāḥsudurlabhābhyāmsudurlabhābhyaḥ
Loc.sudurlabhāyāmsudurlabhayoḥsudurlabhāsu
Voc.sudurlabhesudurlabhesudurlabhāḥ


n.sg.du.pl.
Nom.sudurlabhamsudurlabhesudurlabhāni
Gen.sudurlabhasyasudurlabhayoḥsudurlabhānām
Dat.sudurlabhāyasudurlabhābhyāmsudurlabhebhyaḥ
Instr.sudurlabhenasudurlabhābhyāmsudurlabhaiḥ
Acc.sudurlabhamsudurlabhesudurlabhāni
Abl.sudurlabhātsudurlabhābhyāmsudurlabhebhyaḥ
Loc.sudurlabhesudurlabhayoḥsudurlabheṣu
Voc.sudurlabhasudurlabhesudurlabhāni





Monier-Williams Sanskrit-English Dictionary

---

  सुदुर्लभ [ sudurlabha ] [ su-durlabha ] m. f. n. very difficult to be attained , very scarce or rare Lit. MBh. Lit. R.

   very difficult to or to be (inf.) Lit. MBh.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,