Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

धीवन्त्

धीवन्त् /dhīvant/
1) благоразумный, рассудительный
2) набожный, благочестивый

Adj., m./n./f.

m.sg.du.pl.
Nom.dhīvāndhīvantaudhīvantaḥ
Gen.dhīvataḥdhīvatoḥdhīvatām
Dat.dhīvatedhīvadbhyāmdhīvadbhyaḥ
Instr.dhīvatādhīvadbhyāmdhīvadbhiḥ
Acc.dhīvantamdhīvantaudhīvataḥ
Abl.dhīvataḥdhīvadbhyāmdhīvadbhyaḥ
Loc.dhīvatidhīvatoḥdhīvatsu
Voc.dhīvandhīvantaudhīvantaḥ


f.sg.du.pl.
Nom.dhīvatādhīvatedhīvatāḥ
Gen.dhīvatāyāḥdhīvatayoḥdhīvatānām
Dat.dhīvatāyaidhīvatābhyāmdhīvatābhyaḥ
Instr.dhīvatayādhīvatābhyāmdhīvatābhiḥ
Acc.dhīvatāmdhīvatedhīvatāḥ
Abl.dhīvatāyāḥdhīvatābhyāmdhīvatābhyaḥ
Loc.dhīvatāyāmdhīvatayoḥdhīvatāsu
Voc.dhīvatedhīvatedhīvatāḥ


n.sg.du.pl.
Nom.dhīvatdhīvantī, dhīvatīdhīvanti
Gen.dhīvataḥdhīvatoḥdhīvatām
Dat.dhīvatedhīvadbhyāmdhīvadbhyaḥ
Instr.dhīvatādhīvadbhyāmdhīvadbhiḥ
Acc.dhīvatdhīvantī, dhīvatīdhīvanti
Abl.dhīvataḥdhīvadbhyāmdhīvadbhyaḥ
Loc.dhīvatidhīvatoḥdhīvatsu
Voc.dhīvatdhīvantī, dhīvatīdhīvanti





Monier-Williams Sanskrit-English Dictionary

  धीवत् [ dhīvat ] [ dhī́-vat ] ( [ dhī́- ] ) m. f. n. intelligent or devout Lit. RV.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,