Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

आविक

आविक /āvika/
1. шерстяной
2. n.
1) овчина
2) шерстяное одеяло

Adj., m./n./f.

m.sg.du.pl.
Nom.āvikaḥāvikauāvikāḥ
Gen.āvikasyaāvikayoḥāvikānām
Dat.āvikāyaāvikābhyāmāvikebhyaḥ
Instr.āvikenaāvikābhyāmāvikaiḥ
Acc.āvikamāvikauāvikān
Abl.āvikātāvikābhyāmāvikebhyaḥ
Loc.āvikeāvikayoḥāvikeṣu
Voc.āvikaāvikauāvikāḥ


f.sg.du.pl.
Nom.āvikīāvikyauāvikyaḥ
Gen.āvikyāḥāvikyoḥāvikīnām
Dat.āvikyaiāvikībhyāmāvikībhyaḥ
Instr.āvikyāāvikībhyāmāvikībhiḥ
Acc.āvikīmāvikyauāvikīḥ
Abl.āvikyāḥāvikībhyāmāvikībhyaḥ
Loc.āvikyāmāvikyoḥāvikīṣu
Voc.āvikiāvikyauāvikyaḥ


n.sg.du.pl.
Nom.āvikamāvikeāvikāni
Gen.āvikasyaāvikayoḥāvikānām
Dat.āvikāyaāvikābhyāmāvikebhyaḥ
Instr.āvikenaāvikābhyāmāvikaiḥ
Acc.āvikamāvikeāvikāni
Abl.āvikātāvikābhyāmāvikebhyaḥ
Loc.āvikeāvikayoḥāvikeṣu
Voc.āvikaāvikeāvikāni




Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.āvikamāvikeāvikāni
Gen.āvikasyaāvikayoḥāvikānām
Dat.āvikāyaāvikābhyāmāvikebhyaḥ
Instr.āvikenaāvikābhyāmāvikaiḥ
Acc.āvikamāvikeāvikāni
Abl.āvikātāvikābhyāmāvikebhyaḥ
Loc.āvikeāvikayoḥāvikeṣu
Voc.āvikaāvikeāvikāni



Monier-Williams Sanskrit-English Dictionary

आविक [ āvika ] [ āvika m. f. n. ( fr. [ avi ] ) , relating to or coming from sheep Lit. MBh. Lit. Mn. Lit. Yājñ. Lit. Gaut. Lit. Suśr.

woollen Lit. Mn. Lit. Suśr.

[ āvikī f. n. a sheepskin Lit. R. Lit. Āp.

[ āvika n. ( ( and m. Lit. L. ) ) a woollen cloth or blanket Lit. ŚBr. Lit. KātyŚr. Lit. Mn.

( Lit. ŚBr.)







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,