Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

सुदत्र

सुदत्र /su-datra/ дающий богатые дары

Adj., m./n./f.

m.sg.du.pl.
Nom.sudatraḥsudatrausudatrāḥ
Gen.sudatrasyasudatrayoḥsudatrāṇām
Dat.sudatrāyasudatrābhyāmsudatrebhyaḥ
Instr.sudatreṇasudatrābhyāmsudatraiḥ
Acc.sudatramsudatrausudatrān
Abl.sudatrātsudatrābhyāmsudatrebhyaḥ
Loc.sudatresudatrayoḥsudatreṣu
Voc.sudatrasudatrausudatrāḥ


f.sg.du.pl.
Nom.sudatrāsudatresudatrāḥ
Gen.sudatrāyāḥsudatrayoḥsudatrāṇām
Dat.sudatrāyaisudatrābhyāmsudatrābhyaḥ
Instr.sudatrayāsudatrābhyāmsudatrābhiḥ
Acc.sudatrāmsudatresudatrāḥ
Abl.sudatrāyāḥsudatrābhyāmsudatrābhyaḥ
Loc.sudatrāyāmsudatrayoḥsudatrāsu
Voc.sudatresudatresudatrāḥ


n.sg.du.pl.
Nom.sudatramsudatresudatrāṇi
Gen.sudatrasyasudatrayoḥsudatrāṇām
Dat.sudatrāyasudatrābhyāmsudatrebhyaḥ
Instr.sudatreṇasudatrābhyāmsudatraiḥ
Acc.sudatramsudatresudatrāṇi
Abl.sudatrātsudatrābhyāmsudatrebhyaḥ
Loc.sudatresudatrayoḥsudatreṣu
Voc.sudatrasudatresudatrāṇi





Monier-Williams Sanskrit-English Dictionary

---

  सुदत्र [ sudatra ] [ su-dátra ] m. f. n. granting good gifts Lit. RV.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,