Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

ग्रहणान्त

ग्रहणान्त /grahaṇānta/ (/grahaṇa + anta/ ) искусный в учении

Adj., m./n./f.

m.sg.du.pl.
Nom.grahaṇāntaḥgrahaṇāntaugrahaṇāntāḥ
Gen.grahaṇāntasyagrahaṇāntayoḥgrahaṇāntānām
Dat.grahaṇāntāyagrahaṇāntābhyāmgrahaṇāntebhyaḥ
Instr.grahaṇāntenagrahaṇāntābhyāmgrahaṇāntaiḥ
Acc.grahaṇāntamgrahaṇāntaugrahaṇāntān
Abl.grahaṇāntātgrahaṇāntābhyāmgrahaṇāntebhyaḥ
Loc.grahaṇāntegrahaṇāntayoḥgrahaṇānteṣu
Voc.grahaṇāntagrahaṇāntaugrahaṇāntāḥ


f.sg.du.pl.
Nom.grahaṇāntāgrahaṇāntegrahaṇāntāḥ
Gen.grahaṇāntāyāḥgrahaṇāntayoḥgrahaṇāntānām
Dat.grahaṇāntāyaigrahaṇāntābhyāmgrahaṇāntābhyaḥ
Instr.grahaṇāntayāgrahaṇāntābhyāmgrahaṇāntābhiḥ
Acc.grahaṇāntāmgrahaṇāntegrahaṇāntāḥ
Abl.grahaṇāntāyāḥgrahaṇāntābhyāmgrahaṇāntābhyaḥ
Loc.grahaṇāntāyāmgrahaṇāntayoḥgrahaṇāntāsu
Voc.grahaṇāntegrahaṇāntegrahaṇāntāḥ


n.sg.du.pl.
Nom.grahaṇāntamgrahaṇāntegrahaṇāntāni
Gen.grahaṇāntasyagrahaṇāntayoḥgrahaṇāntānām
Dat.grahaṇāntāyagrahaṇāntābhyāmgrahaṇāntebhyaḥ
Instr.grahaṇāntenagrahaṇāntābhyāmgrahaṇāntaiḥ
Acc.grahaṇāntamgrahaṇāntegrahaṇāntāni
Abl.grahaṇāntātgrahaṇāntābhyāmgrahaṇāntebhyaḥ
Loc.grahaṇāntegrahaṇāntayoḥgrahaṇānteṣu
Voc.grahaṇāntagrahaṇāntegrahaṇāntāni





Monier-Williams Sanskrit-English Dictionary
---

  ग्रहणान्त [ grahaṇānta ] [ grahaṇānta m. f. n. being at the close of study Lit. ĀśvGṛ. i , 22 , 3 Lit. Gaut. ii , 47.

   [ grahaṇāntam ] ind. until (the Veda) has been thoroughly apprehended or learned, Lit. Baudh.

---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,