Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

श्मश्रुधर

श्मश्रुधर /śmaśru-dhara/ бородатый, носящий бороду

Adj., m./n./f.

m.sg.du.pl.
Nom.śmaśrudharaḥśmaśrudharauśmaśrudharāḥ
Gen.śmaśrudharasyaśmaśrudharayoḥśmaśrudharāṇām
Dat.śmaśrudharāyaśmaśrudharābhyāmśmaśrudharebhyaḥ
Instr.śmaśrudhareṇaśmaśrudharābhyāmśmaśrudharaiḥ
Acc.śmaśrudharamśmaśrudharauśmaśrudharān
Abl.śmaśrudharātśmaśrudharābhyāmśmaśrudharebhyaḥ
Loc.śmaśrudhareśmaśrudharayoḥśmaśrudhareṣu
Voc.śmaśrudharaśmaśrudharauśmaśrudharāḥ


f.sg.du.pl.
Nom.śmaśrudharāśmaśrudhareśmaśrudharāḥ
Gen.śmaśrudharāyāḥśmaśrudharayoḥśmaśrudharāṇām
Dat.śmaśrudharāyaiśmaśrudharābhyāmśmaśrudharābhyaḥ
Instr.śmaśrudharayāśmaśrudharābhyāmśmaśrudharābhiḥ
Acc.śmaśrudharāmśmaśrudhareśmaśrudharāḥ
Abl.śmaśrudharāyāḥśmaśrudharābhyāmśmaśrudharābhyaḥ
Loc.śmaśrudharāyāmśmaśrudharayoḥśmaśrudharāsu
Voc.śmaśrudhareśmaśrudhareśmaśrudharāḥ


n.sg.du.pl.
Nom.śmaśrudharamśmaśrudhareśmaśrudharāṇi
Gen.śmaśrudharasyaśmaśrudharayoḥśmaśrudharāṇām
Dat.śmaśrudharāyaśmaśrudharābhyāmśmaśrudharebhyaḥ
Instr.śmaśrudhareṇaśmaśrudharābhyāmśmaśrudharaiḥ
Acc.śmaśrudharamśmaśrudhareśmaśrudharāṇi
Abl.śmaśrudharātśmaśrudharābhyāmśmaśrudharebhyaḥ
Loc.śmaśrudhareśmaśrudharayoḥśmaśrudhareṣu
Voc.śmaśrudharaśmaśrudhareśmaśrudharāṇi





Monier-Williams Sanskrit-English Dictionary

---

  श्मश्रुधर [ śmaśrudhara ] [ śmáśru-dhara ] m. f. n. wearing a beard , bearded Lit. BhP.

   pl. N. of a people Lit. VarBṛS.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,