Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

शुचिव्रत

शुचिव्रत /śuci-vrata/ исполненный величия

Adj., m./n./f.

m.sg.du.pl.
Nom.śucivrataḥśucivratauśucivratāḥ
Gen.śucivratasyaśucivratayoḥśucivratānām
Dat.śucivratāyaśucivratābhyāmśucivratebhyaḥ
Instr.śucivratenaśucivratābhyāmśucivrataiḥ
Acc.śucivratamśucivratauśucivratān
Abl.śucivratātśucivratābhyāmśucivratebhyaḥ
Loc.śucivrateśucivratayoḥśucivrateṣu
Voc.śucivrataśucivratauśucivratāḥ


f.sg.du.pl.
Nom.śucivratāśucivrateśucivratāḥ
Gen.śucivratāyāḥśucivratayoḥśucivratānām
Dat.śucivratāyaiśucivratābhyāmśucivratābhyaḥ
Instr.śucivratayāśucivratābhyāmśucivratābhiḥ
Acc.śucivratāmśucivrateśucivratāḥ
Abl.śucivratāyāḥśucivratābhyāmśucivratābhyaḥ
Loc.śucivratāyāmśucivratayoḥśucivratāsu
Voc.śucivrateśucivrateśucivratāḥ


n.sg.du.pl.
Nom.śucivratamśucivrateśucivratāni
Gen.śucivratasyaśucivratayoḥśucivratānām
Dat.śucivratāyaśucivratābhyāmśucivratebhyaḥ
Instr.śucivratenaśucivratābhyāmśucivrataiḥ
Acc.śucivratamśucivrateśucivratāni
Abl.śucivratātśucivratābhyāmśucivratebhyaḥ
Loc.śucivrateśucivratayoḥśucivrateṣu
Voc.śucivrataśucivrateśucivratāni





Monier-Williams Sanskrit-English Dictionary

---

  शुचिव्रत [ śucivrata ] [ śúci-vrata ] m. f. n. ( [ śúci- ] ) whose observances are pure or holy (said of gods) Lit. RV. Lit. TBr.

   virtuous in conduct Lit. Mn. Lit. R.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,