Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

ऋत्विज्

ऋत्विज् /ṛtvij/ (/ṛtu + ij/)
1. регулярно приносящий жертву
2. m. жрец

Adj., m./n./f.

m.sg.du.pl.
Nom.ṛtvikṛtvijauṛtvijaḥ
Gen.ṛtvijaḥṛtvijoḥṛtvijām
Dat.ṛtvijeṛtvigbhyāmṛtvigbhyaḥ
Instr.ṛtvijāṛtvigbhyāmṛtvigbhiḥ
Acc.ṛtvijamṛtvijauṛtvijaḥ
Abl.ṛtvijaḥṛtvigbhyāmṛtvigbhyaḥ
Loc.ṛtvijiṛtvijoḥṛtvikṣu
Voc.ṛtvikṛtvijauṛtvijaḥ


f.sg.du.pl.
Nom.ṛtvijāṛtvijeṛtvijāḥ
Gen.ṛtvijāyāḥṛtvijayoḥṛtvijānām
Dat.ṛtvijāyaiṛtvijābhyāmṛtvijābhyaḥ
Instr.ṛtvijayāṛtvijābhyāmṛtvijābhiḥ
Acc.ṛtvijāmṛtvijeṛtvijāḥ
Abl.ṛtvijāyāḥṛtvijābhyāmṛtvijābhyaḥ
Loc.ṛtvijāyāmṛtvijayoḥṛtvijāsu
Voc.ṛtvijeṛtvijeṛtvijāḥ


n.sg.du.pl.
Nom.ṛtvikṛtvijīṛtviñji
Gen.ṛtvijaḥṛtvijoḥṛtvijām
Dat.ṛtvijeṛtvigbhyāmṛtvigbhyaḥ
Instr.ṛtvijāṛtvigbhyāmṛtvigbhiḥ
Acc.ṛtvikṛtvijīṛtviñji
Abl.ṛtvijaḥṛtvigbhyāmṛtvigbhyaḥ
Loc.ṛtvijiṛtvijoḥṛtvikṣu
Voc.ṛtvikṛtvijīṛtviñji




существительное, м.р.

sg.du.pl.
Nom.ṛtvikṛtvijauṛtvijaḥ
Gen.ṛtvijaḥṛtvijoḥṛtvijām
Dat.ṛtvijeṛtvigbhyāmṛtvigbhyaḥ
Instr.ṛtvijāṛtvigbhyāmṛtvigbhiḥ
Acc.ṛtvijamṛtvijauṛtvijaḥ
Abl.ṛtvijaḥṛtvigbhyāmṛtvigbhyaḥ
Loc.ṛtvijiṛtvijoḥṛtvikṣu
Voc.ṛtvikṛtvijauṛtvijaḥ



Monier-Williams Sanskrit-English Dictionary

  ऋत्विज् [ ṛtvij ] [ ṛtv-í j m. f. n. ( fr. √ [ yaj ] ) , sacrificing at the proper time , sacrificing regularly

   [ ṛtvij m. ( [ k ] ) a priest (usually four are enumerated , viz. Hotṛi , Adhvaryu , Brahman , and Udgātṛi ; each of them has three companions or helpers , so that the total number is sixteen , viz. [ hotṛ ] , Maitrāvaruṇa , Acchāvāka , Grāva-stut ; [ adhvaryu ] , Prati-prasthātṛi , Neshṭṛi , Un-netṛi ; [ brahman ] , Brāhmaṇācchaṃsin , Agnīdhra , Potṛi ; [ udgātṛ ] , Prastotṛi , Pratihartṛi , Subrahmaṇya Lit. ĀśvŚr. iv , 1 , 4-6) Lit. RV. Lit. AV. Lit. TS. Lit. ŚBr. Lit. KātyŚr.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,