Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

अप्रज

अप्रज /apraja/ бездетный

Adj., m./n./f.

m.sg.du.pl.
Nom.aprajaḥaprajauaprajāḥ
Gen.aprajasyaaprajayoḥaprajānām
Dat.aprajāyaaprajābhyāmaprajebhyaḥ
Instr.aprajenaaprajābhyāmaprajaiḥ
Acc.aprajamaprajauaprajān
Abl.aprajātaprajābhyāmaprajebhyaḥ
Loc.aprajeaprajayoḥaprajeṣu
Voc.aprajaaprajauaprajāḥ


f.sg.du.pl.
Nom.aprajāaprajeaprajāḥ
Gen.aprajāyāḥaprajayoḥaprajānām
Dat.aprajāyaiaprajābhyāmaprajābhyaḥ
Instr.aprajayāaprajābhyāmaprajābhiḥ
Acc.aprajāmaprajeaprajāḥ
Abl.aprajāyāḥaprajābhyāmaprajābhyaḥ
Loc.aprajāyāmaprajayoḥaprajāsu
Voc.aprajeaprajeaprajāḥ


n.sg.du.pl.
Nom.aprajamaprajeaprajāni
Gen.aprajasyaaprajayoḥaprajānām
Dat.aprajāyaaprajābhyāmaprajebhyaḥ
Instr.aprajenaaprajābhyāmaprajaiḥ
Acc.aprajamaprajeaprajāni
Abl.aprajātaprajābhyāmaprajebhyaḥ
Loc.aprajeaprajayoḥaprajeṣu
Voc.aprajaaprajeaprajāni





Monier-Williams Sanskrit-English Dictionary

अप्रज [ apraja ] [ á-praja ] m. f. n. (√ [ jan ] ) , without progeny , childless Lit. RV. i , 21 , 5 Lit. Mn.

[ aprajā f. not bearing , unprolific Lit. MBh. i , 4491.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,