Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

श्वेतभानु

श्वेतभानु /śveta-bhānu/
1. bah. излучающий белый свет
2. m. месяц, луна

Adj., m./n./f.

m.sg.du.pl.
Nom.śvetabhānuḥśvetabhānūśvetabhānavaḥ
Gen.śvetabhānoḥśvetabhānvoḥśvetabhānūnām
Dat.śvetabhānaveśvetabhānubhyāmśvetabhānubhyaḥ
Instr.śvetabhānunāśvetabhānubhyāmśvetabhānubhiḥ
Acc.śvetabhānumśvetabhānūśvetabhānūn
Abl.śvetabhānoḥśvetabhānubhyāmśvetabhānubhyaḥ
Loc.śvetabhānauśvetabhānvoḥśvetabhānuṣu
Voc.śvetabhānośvetabhānūśvetabhānavaḥ


f.sg.du.pl.
Nom.śvetabhānu_āśvetabhānu_eśvetabhānu_āḥ
Gen.śvetabhānu_āyāḥśvetabhānu_ayoḥśvetabhānu_ānām
Dat.śvetabhānu_āyaiśvetabhānu_ābhyāmśvetabhānu_ābhyaḥ
Instr.śvetabhānu_ayāśvetabhānu_ābhyāmśvetabhānu_ābhiḥ
Acc.śvetabhānu_āmśvetabhānu_eśvetabhānu_āḥ
Abl.śvetabhānu_āyāḥśvetabhānu_ābhyāmśvetabhānu_ābhyaḥ
Loc.śvetabhānu_āyāmśvetabhānu_ayoḥśvetabhānu_āsu
Voc.śvetabhānu_eśvetabhānu_eśvetabhānu_āḥ


n.sg.du.pl.
Nom.śvetabhānuśvetabhānunīśvetabhānūni
Gen.śvetabhānunaḥśvetabhānunoḥśvetabhānūnām
Dat.śvetabhānuneśvetabhānubhyāmśvetabhānubhyaḥ
Instr.śvetabhānunāśvetabhānubhyāmśvetabhānubhiḥ
Acc.śvetabhānuśvetabhānunīśvetabhānūni
Abl.śvetabhānunaḥśvetabhānubhyāmśvetabhānubhyaḥ
Loc.śvetabhānuniśvetabhānunoḥśvetabhānuṣu
Voc.śvetabhānuśvetabhānunīśvetabhānūni




существительное, м.р.

sg.du.pl.
Nom.śvetabhānuḥśvetabhānūśvetabhānavaḥ
Gen.śvetabhānoḥśvetabhānvoḥśvetabhānūnām
Dat.śvetabhānaveśvetabhānubhyāmśvetabhānubhyaḥ
Instr.śvetabhānunāśvetabhānubhyāmśvetabhānubhiḥ
Acc.śvetabhānumśvetabhānūśvetabhānūn
Abl.śvetabhānoḥśvetabhānubhyāmśvetabhānubhyaḥ
Loc.śvetabhānauśvetabhānvoḥśvetabhānuṣu
Voc.śvetabhānośvetabhānūśvetabhānavaḥ



Monier-Williams Sanskrit-English Dictionary

---

  श्वेतभानु [ śvetabhānu ] [ śvetá-bhānu ] m. f. n. white-rayed (as the moon) Lit. Hariv.

   [ śvetabhānu ] m. the moon Lit. Hcar. Lit. Kād.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,