Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

विकर्ण

विकर्ण /vikarṇa/
1.
1) имеющий оттопыренные уши
2) безухий
3) глухой
2. m. nom. pr. один из царевичей Кауравов; см. कौरव

Adj., m./n./f.

m.sg.du.pl.
Nom.vikarṇaḥvikarṇauvikarṇāḥ
Gen.vikarṇasyavikarṇayoḥvikarṇānām
Dat.vikarṇāyavikarṇābhyāmvikarṇebhyaḥ
Instr.vikarṇenavikarṇābhyāmvikarṇaiḥ
Acc.vikarṇamvikarṇauvikarṇān
Abl.vikarṇātvikarṇābhyāmvikarṇebhyaḥ
Loc.vikarṇevikarṇayoḥvikarṇeṣu
Voc.vikarṇavikarṇauvikarṇāḥ


f.sg.du.pl.
Nom.vikarṇāvikarṇevikarṇāḥ
Gen.vikarṇāyāḥvikarṇayoḥvikarṇānām
Dat.vikarṇāyaivikarṇābhyāmvikarṇābhyaḥ
Instr.vikarṇayāvikarṇābhyāmvikarṇābhiḥ
Acc.vikarṇāmvikarṇevikarṇāḥ
Abl.vikarṇāyāḥvikarṇābhyāmvikarṇābhyaḥ
Loc.vikarṇāyāmvikarṇayoḥvikarṇāsu
Voc.vikarṇevikarṇevikarṇāḥ


n.sg.du.pl.
Nom.vikarṇamvikarṇevikarṇāni
Gen.vikarṇasyavikarṇayoḥvikarṇānām
Dat.vikarṇāyavikarṇābhyāmvikarṇebhyaḥ
Instr.vikarṇenavikarṇābhyāmvikarṇaiḥ
Acc.vikarṇamvikarṇevikarṇāni
Abl.vikarṇātvikarṇābhyāmvikarṇebhyaḥ
Loc.vikarṇevikarṇayoḥvikarṇeṣu
Voc.vikarṇavikarṇevikarṇāni




существительное, м.р.

sg.du.pl.
Nom.vikarṇaḥvikarṇauvikarṇāḥ
Gen.vikarṇasyavikarṇayoḥvikarṇānām
Dat.vikarṇāyavikarṇābhyāmvikarṇebhyaḥ
Instr.vikarṇenavikarṇābhyāmvikarṇaiḥ
Acc.vikarṇamvikarṇauvikarṇān
Abl.vikarṇātvikarṇābhyāmvikarṇebhyaḥ
Loc.vikarṇevikarṇayoḥvikarṇeṣu
Voc.vikarṇavikarṇauvikarṇāḥ



Monier-Williams Sanskrit-English Dictionary

---

  विकर्ण [ vikarṇa ] [ ví -karṇá ] m. f. n. (prob.) having large or divergent ears Lit. AV.

   having no ears , earless , deaf Lit. Pañcat.

   [ vikarṇa ] m. a kind of arrow Lit. MBh.

   N. of a son of Karṇa Lit. Hariv.

   of a son of Dhṛita-rāshṭra Lit. MBh.

   (pl.) of a people Lit. ib.

   [ vikarṇī ] f. a kind of brick Lit. TS.

   [ vikarṇa ] n. N. of a Sāman Lit. ĀrshBr.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,