Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

विश्वरूप

विश्वरूप /viśva-rūpa/
1. bah.
1) разный по виду
2) многоцветный; разнообразный
2. m. nom. pr. Вездесущий — эпитет Вишну; см. विष्णु 1)

Adj., m./n./f.

m.sg.du.pl.
Nom.viśvarūpaḥviśvarūpauviśvarūpāḥ
Gen.viśvarūpasyaviśvarūpayoḥviśvarūpāṇām
Dat.viśvarūpāyaviśvarūpābhyāmviśvarūpebhyaḥ
Instr.viśvarūpeṇaviśvarūpābhyāmviśvarūpaiḥ
Acc.viśvarūpamviśvarūpauviśvarūpān
Abl.viśvarūpātviśvarūpābhyāmviśvarūpebhyaḥ
Loc.viśvarūpeviśvarūpayoḥviśvarūpeṣu
Voc.viśvarūpaviśvarūpauviśvarūpāḥ


f.sg.du.pl.
Nom.viśvarūpāviśvarūpeviśvarūpāḥ
Gen.viśvarūpāyāḥviśvarūpayoḥviśvarūpāṇām
Dat.viśvarūpāyaiviśvarūpābhyāmviśvarūpābhyaḥ
Instr.viśvarūpayāviśvarūpābhyāmviśvarūpābhiḥ
Acc.viśvarūpāmviśvarūpeviśvarūpāḥ
Abl.viśvarūpāyāḥviśvarūpābhyāmviśvarūpābhyaḥ
Loc.viśvarūpāyāmviśvarūpayoḥviśvarūpāsu
Voc.viśvarūpeviśvarūpeviśvarūpāḥ


n.sg.du.pl.
Nom.viśvarūpamviśvarūpeviśvarūpāṇi
Gen.viśvarūpasyaviśvarūpayoḥviśvarūpāṇām
Dat.viśvarūpāyaviśvarūpābhyāmviśvarūpebhyaḥ
Instr.viśvarūpeṇaviśvarūpābhyāmviśvarūpaiḥ
Acc.viśvarūpamviśvarūpeviśvarūpāṇi
Abl.viśvarūpātviśvarūpābhyāmviśvarūpebhyaḥ
Loc.viśvarūpeviśvarūpayoḥviśvarūpeṣu
Voc.viśvarūpaviśvarūpeviśvarūpāṇi




существительное, м.р.

sg.du.pl.
Nom.viśvarūpaḥviśvarūpauviśvarūpāḥ
Gen.viśvarūpasyaviśvarūpayoḥviśvarūpāṇām
Dat.viśvarūpāyaviśvarūpābhyāmviśvarūpebhyaḥ
Instr.viśvarūpeṇaviśvarūpābhyāmviśvarūpaiḥ
Acc.viśvarūpamviśvarūpauviśvarūpān
Abl.viśvarūpātviśvarūpābhyāmviśvarūpebhyaḥ
Loc.viśvarūpeviśvarūpayoḥviśvarūpeṣu
Voc.viśvarūpaviśvarūpauviśvarūpāḥ



Monier-Williams Sanskrit-English Dictionary

---

  विश्वरूप [ viśvarūpa ] [ ví śva-rūpa ] n. sg. various forms Lit. Mn. Lit. Pañcar. Lit. RāmatUp.

   [ viśvarūpa ] m. f. n. many-coloured , variegated Lit. RV. Lit. AV.

   wearing all forms , manifold , various Lit. RV. Lit. AV. Lit. TS.

   m. N. of partic. comets Lit. VarBṛS.

   of Śiva Lit. MBh.

   of Vishṇu-Kṛishṇa Lit. Cat.

   of a son of Tvashṭṛi (whose three heads were struck off by Indra) Lit. RV. Lit. TS. Lit. Br.

   of an Asura Lit. MBh. Lit. Hariv.

   of various scholars (esp. of a Sch. on Lit. Yājñ.) Lit. Kull. Lit. Cat.

   [ viśvarūpā ] f. a dappled cow Lit. RV. Lit. VS. Lit. TBr.

   [ viśvarūpa ] m. N. of partic. verses (e.g. Lit. RV. v , 81 , 2) Lit. Br. Lit. Lāṭy.

   pl. the yoked horses of Bṛihas-pati Lit. Naigh.

   [ viśvarūpī ] f. N. of one of the seven tongues of fire Lit. MuṇḍUp.

   [ viśvarūpa ] n. Agallochum Lit. W.

   (prob.) n. N. of wk.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,