Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

याचिष्णु

याचिष्णु /yāciṣṇu/
1) просящий
2) попрошайничающий, нищенствующий
3) домогающийся
4) назойливый

Adj., m./n./f.

m.sg.du.pl.
Nom.yāciṣṇuḥyāciṣṇūyāciṣṇavaḥ
Gen.yāciṣṇoḥyāciṣṇvoḥyāciṣṇūnām
Dat.yāciṣṇaveyāciṣṇubhyāmyāciṣṇubhyaḥ
Instr.yāciṣṇunāyāciṣṇubhyāmyāciṣṇubhiḥ
Acc.yāciṣṇumyāciṣṇūyāciṣṇūn
Abl.yāciṣṇoḥyāciṣṇubhyāmyāciṣṇubhyaḥ
Loc.yāciṣṇauyāciṣṇvoḥyāciṣṇuṣu
Voc.yāciṣṇoyāciṣṇūyāciṣṇavaḥ


f.sg.du.pl.
Nom.yāciṣṇu_āyāciṣṇu_eyāciṣṇu_āḥ
Gen.yāciṣṇu_āyāḥyāciṣṇu_ayoḥyāciṣṇu_ānām
Dat.yāciṣṇu_āyaiyāciṣṇu_ābhyāmyāciṣṇu_ābhyaḥ
Instr.yāciṣṇu_ayāyāciṣṇu_ābhyāmyāciṣṇu_ābhiḥ
Acc.yāciṣṇu_āmyāciṣṇu_eyāciṣṇu_āḥ
Abl.yāciṣṇu_āyāḥyāciṣṇu_ābhyāmyāciṣṇu_ābhyaḥ
Loc.yāciṣṇu_āyāmyāciṣṇu_ayoḥyāciṣṇu_āsu
Voc.yāciṣṇu_eyāciṣṇu_eyāciṣṇu_āḥ


n.sg.du.pl.
Nom.yāciṣṇuyāciṣṇunīyāciṣṇūni
Gen.yāciṣṇunaḥyāciṣṇunoḥyāciṣṇūnām
Dat.yāciṣṇuneyāciṣṇubhyāmyāciṣṇubhyaḥ
Instr.yāciṣṇunāyāciṣṇubhyāmyāciṣṇubhiḥ
Acc.yāciṣṇuyāciṣṇunīyāciṣṇūni
Abl.yāciṣṇunaḥyāciṣṇubhyāmyāciṣṇubhyaḥ
Loc.yāciṣṇuniyāciṣṇunoḥyāciṣṇuṣu
Voc.yāciṣṇuyāciṣṇunīyāciṣṇūni





Monier-Williams Sanskrit-English Dictionary

---

 याचिष्णु [ yāciṣṇu ] [ yāciṣṇu ] m. f. n. habitually asking or begging , importuning , an importunate person Lit. MBh. Lit. BhP.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,