Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

भृमि

भृमि I /bhmi/ f.
1. подвижный
2. m. вихрь

Adj., m./n./f.

m.sg.du.pl.
Nom.bhṛmiḥbhṛmībhṛmayaḥ
Gen.bhṛmeḥbhṛmyoḥbhṛmīṇām
Dat.bhṛmayebhṛmibhyāmbhṛmibhyaḥ
Instr.bhṛmiṇābhṛmibhyāmbhṛmibhiḥ
Acc.bhṛmimbhṛmībhṛmīn
Abl.bhṛmeḥbhṛmibhyāmbhṛmibhyaḥ
Loc.bhṛmaubhṛmyoḥbhṛmiṣu
Voc.bhṛmebhṛmībhṛmayaḥ


f.sg.du.pl.
Nom.bhṛmi_ābhṛmi_ebhṛmi_āḥ
Gen.bhṛmi_āyāḥbhṛmi_ayoḥbhṛmi_ānām
Dat.bhṛmi_āyaibhṛmi_ābhyāmbhṛmi_ābhyaḥ
Instr.bhṛmi_ayābhṛmi_ābhyāmbhṛmi_ābhiḥ
Acc.bhṛmi_āmbhṛmi_ebhṛmi_āḥ
Abl.bhṛmi_āyāḥbhṛmi_ābhyāmbhṛmi_ābhyaḥ
Loc.bhṛmi_āyāmbhṛmi_ayoḥbhṛmi_āsu
Voc.bhṛmi_ebhṛmi_ebhṛmi_āḥ


n.sg.du.pl.
Nom.bhṛmibhṛmiṇībhṛmīṇi
Gen.bhṛmiṇaḥbhṛmiṇoḥbhṛmīṇām
Dat.bhṛmiṇebhṛmibhyāmbhṛmibhyaḥ
Instr.bhṛmiṇābhṛmibhyāmbhṛmibhiḥ
Acc.bhṛmibhṛmiṇībhṛmīṇi
Abl.bhṛmiṇaḥbhṛmibhyāmbhṛmibhyaḥ
Loc.bhṛmiṇibhṛmiṇoḥbhṛmiṣu
Voc.bhṛmibhṛmiṇībhṛmīṇi




существительное, м.р.

sg.du.pl.
Nom.bhṛmiḥbhṛmībhṛmayaḥ
Gen.bhṛmeḥbhṛmyoḥbhṛmīṇām
Dat.bhṛmayebhṛmibhyāmbhṛmibhyaḥ
Instr.bhṛmiṇābhṛmibhyāmbhṛmibhiḥ
Acc.bhṛmimbhṛmībhṛmīn
Abl.bhṛmeḥbhṛmibhyāmbhṛmibhyaḥ
Loc.bhṛmaubhṛmyoḥbhṛmiṣu
Voc.bhṛmebhṛmībhṛmayaḥ



Monier-Williams Sanskrit-English Dictionary

---

 भृमि [ bhṛmi ] [ bhṛmi ] m. f. n. whirling round , restless , active , quick Lit. RV. i , 31 , 16

  [ bhṛmi ] m. a whirlwind , hurricane Lit. ib. ii , 34 , 1 ( " a moving cloud " or " a kind of lute " Lit. Sāy.)

  a whirlpool , eddy Lit. L.

  f. quickness , activity Lit. ib. iii , 62 , 1.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,