Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

अनुरागिन्

अनुरागिन् /anurāgin/
1) склонный
2) влюблённый

Adj., m./n./f.

m.sg.du.pl.
Nom.anurāgīanurāgiṇauanurāgiṇaḥ
Gen.anurāgiṇaḥanurāgiṇoḥanurāgiṇām
Dat.anurāgiṇeanurāgibhyāmanurāgibhyaḥ
Instr.anurāgiṇāanurāgibhyāmanurāgibhiḥ
Acc.anurāgiṇamanurāgiṇauanurāgiṇaḥ
Abl.anurāgiṇaḥanurāgibhyāmanurāgibhyaḥ
Loc.anurāgiṇianurāgiṇoḥanurāgiṣu
Voc.anurāginanurāgiṇauanurāgiṇaḥ


f.sg.du.pl.
Nom.anurāgiṇīanurāgiṇyauanurāgiṇyaḥ
Gen.anurāgiṇyāḥanurāgiṇyoḥanurāgiṇīnām
Dat.anurāgiṇyaianurāgiṇībhyāmanurāgiṇībhyaḥ
Instr.anurāgiṇyāanurāgiṇībhyāmanurāgiṇībhiḥ
Acc.anurāgiṇīmanurāgiṇyauanurāgiṇīḥ
Abl.anurāgiṇyāḥanurāgiṇībhyāmanurāgiṇībhyaḥ
Loc.anurāgiṇyāmanurāgiṇyoḥanurāgiṇīṣu
Voc.anurāgiṇianurāgiṇyauanurāgiṇyaḥ


n.sg.du.pl.
Nom.anurāgianurāgiṇīanurāgīṇi
Gen.anurāgiṇaḥanurāgiṇoḥanurāgiṇām
Dat.anurāgiṇeanurāgibhyāmanurāgibhyaḥ
Instr.anurāgiṇāanurāgibhyāmanurāgibhiḥ
Acc.anurāgianurāgiṇīanurāgīṇi
Abl.anurāgiṇaḥanurāgibhyāmanurāgibhyaḥ
Loc.anurāgiṇianurāgiṇoḥanurāgiṣu
Voc.anurāgin, anurāgianurāgiṇīanurāgīṇi





Monier-Williams Sanskrit-English Dictionary

 अनुरागिन् [ anurāgin ] [ anu-rāgin ] m. f. n. impassioned , attached

  causing love

  [ anurāgiṇī f. personification of a musical note.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,