Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

पादान्तर

पादान्तर /pādāntara/ (/pāda + antara/) n. расстояние в шаг;
Loc. [drone1]पादान्तरे[/drone1] совсем рядом с (Gen. )

Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.pādāntarampādāntarepādāntarāṇi
Gen.pādāntarasyapādāntarayoḥpādāntarāṇām
Dat.pādāntarāyapādāntarābhyāmpādāntarebhyaḥ
Instr.pādāntareṇapādāntarābhyāmpādāntaraiḥ
Acc.pādāntarampādāntarepādāntarāṇi
Abl.pādāntarātpādāntarābhyāmpādāntarebhyaḥ
Loc.pādāntarepādāntarayoḥpādāntareṣu
Voc.pādāntarapādāntarepādāntarāṇi



Monier-Williams Sanskrit-English Dictionary
---

  पादान्तर [ pādāntara ] [ pādāntara ] n. the interval of a step

   [ pādāntare ] ind. close by ( with gen.) Lit. MBh.

   after the interval of a step Lit. Śak. (v.l. for [ pad ] ) .

---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,