Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

तुर

तुर II /tura/
1) сильный, крепкий, полный сил
2) богатый, обильный

Adj., m./n./f.

m.sg.du.pl.
Nom.turaḥturauturāḥ
Gen.turasyaturayoḥturāṇām
Dat.turāyaturābhyāmturebhyaḥ
Instr.tureṇaturābhyāmturaiḥ
Acc.turamturauturān
Abl.turātturābhyāmturebhyaḥ
Loc.tureturayoḥtureṣu
Voc.turaturauturāḥ


f.sg.du.pl.
Nom.turātureturāḥ
Gen.turāyāḥturayoḥturāṇām
Dat.turāyaiturābhyāmturābhyaḥ
Instr.turayāturābhyāmturābhiḥ
Acc.turāmtureturāḥ
Abl.turāyāḥturābhyāmturābhyaḥ
Loc.turāyāmturayoḥturāsu
Voc.turetureturāḥ


n.sg.du.pl.
Nom.turamtureturāṇi
Gen.turasyaturayoḥturāṇām
Dat.turāyaturābhyāmturebhyaḥ
Instr.tureṇaturābhyāmturaiḥ
Acc.turamtureturāṇi
Abl.turātturābhyāmturebhyaḥ
Loc.tureturayoḥtureṣu
Voc.turatureturāṇi





Monier-Williams Sanskrit-English Dictionary
---

तुर [ tura ] [ turá ]2 m. f. n. hurt Lit. RV. viii , 79 , 2

cf. [ ā- ] .


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,