Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

आर्ष

आर्ष /ārṣa/
1.
1) установленный, определённый мудрецами
2) древний, архаичный
2. m. брак, свойственный древним риши (один из восьми видов брака, при к-ром от жениха берётся выкуп в две коровы)

Adj., m./n./f.

m.sg.du.pl.
Nom.ārṣaḥārṣauārṣāḥ
Gen.ārṣasyaārṣayoḥārṣāṇām
Dat.ārṣāyaārṣābhyāmārṣebhyaḥ
Instr.ārṣeṇaārṣābhyāmārṣaiḥ
Acc.ārṣamārṣauārṣān
Abl.ārṣātārṣābhyāmārṣebhyaḥ
Loc.ārṣeārṣayoḥārṣeṣu
Voc.ārṣaārṣauārṣāḥ


f.sg.du.pl.
Nom.ārṣīārṣyauārṣyaḥ
Gen.ārṣyāḥārṣyoḥārṣīṇām
Dat.ārṣyaiārṣībhyāmārṣībhyaḥ
Instr.ārṣyāārṣībhyāmārṣībhiḥ
Acc.ārṣīmārṣyauārṣīḥ
Abl.ārṣyāḥārṣībhyāmārṣībhyaḥ
Loc.ārṣyāmārṣyoḥārṣīṣu
Voc.ārṣiārṣyauārṣyaḥ


n.sg.du.pl.
Nom.ārṣamārṣeārṣāṇi
Gen.ārṣasyaārṣayoḥārṣāṇām
Dat.ārṣāyaārṣābhyāmārṣebhyaḥ
Instr.ārṣeṇaārṣābhyāmārṣaiḥ
Acc.ārṣamārṣeārṣāṇi
Abl.ārṣātārṣābhyāmārṣebhyaḥ
Loc.ārṣeārṣayoḥārṣeṣu
Voc.ārṣaārṣeārṣāṇi




существительное, м.р.

sg.du.pl.
Nom.ārṣaḥārṣauārṣāḥ
Gen.ārṣasyaārṣayoḥārṣāṇām
Dat.ārṣāyaārṣābhyāmārṣebhyaḥ
Instr.ārṣeṇaārṣābhyāmārṣaiḥ
Acc.ārṣamārṣauārṣān
Abl.ārṣātārṣābhyāmārṣebhyaḥ
Loc.ārṣeārṣayoḥārṣeṣu
Voc.ārṣaārṣauārṣāḥ



Monier-Williams Sanskrit-English Dictionary

आर्ष [ ārṣa ] [ ārṣa m. f. n. relating or belonging to or derived from Ṛishis (i.e. the poets of the Vedic and other old hymns, archaistic Lit. MBh. Lit. R.

[ ārṣa m. a form of marriage derived from the Ṛishis (the father of the bride receiving one or two pairs of kine from the bridegroom) Lit. ĀśvGṛ. i , 6 , 4 Lit. Mn. iii , 21 Lit. Yājñ. i , 58 ( cf. [ vivāha ] )

[ ārṣī f. a wife married by the above form of marriage Lit. Vishṇus. xxiv , 31

[ ārṣa n. the speech of a Ṛishi , the holy text , the Vedas Lit. Nir. Lit. RPrāt. Lit. Mn.

sacred descent Comm. on Lit. Lāṭy. Lit. Yājñ.

the derivation (of a poem) from a Ṛishi author.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,