Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

निवर्तक

निवर्तक /nivartaka/
1) повернувший обратно, возвращающийся
2) прекращающий
3) прогоняющий
4) предотвращающий; отвращающий

Adj., m./n./f.

m.sg.du.pl.
Nom.nivartakaḥnivartakaunivartakāḥ
Gen.nivartakasyanivartakayoḥnivartakānām
Dat.nivartakāyanivartakābhyāmnivartakebhyaḥ
Instr.nivartakenanivartakābhyāmnivartakaiḥ
Acc.nivartakamnivartakaunivartakān
Abl.nivartakātnivartakābhyāmnivartakebhyaḥ
Loc.nivartakenivartakayoḥnivartakeṣu
Voc.nivartakanivartakaunivartakāḥ


f.sg.du.pl.
Nom.nivartikānivartikenivartikāḥ
Gen.nivartikāyāḥnivartikayoḥnivartikānām
Dat.nivartikāyainivartikābhyāmnivartikābhyaḥ
Instr.nivartikayānivartikābhyāmnivartikābhiḥ
Acc.nivartikāmnivartikenivartikāḥ
Abl.nivartikāyāḥnivartikābhyāmnivartikābhyaḥ
Loc.nivartikāyāmnivartikayoḥnivartikāsu
Voc.nivartikenivartikenivartikāḥ


n.sg.du.pl.
Nom.nivartakamnivartakenivartakāni
Gen.nivartakasyanivartakayoḥnivartakānām
Dat.nivartakāyanivartakābhyāmnivartakebhyaḥ
Instr.nivartakenanivartakābhyāmnivartakaiḥ
Acc.nivartakamnivartakenivartakāni
Abl.nivartakātnivartakābhyāmnivartakebhyaḥ
Loc.nivartakenivartakayoḥnivartakeṣu
Voc.nivartakanivartakenivartakāni





Monier-Williams Sanskrit-English Dictionary
---

  निवर्तक [ nivartaka ] [ ni-vartaka ] m. f. n. turning back , flying ( [ a-niv ] ) Lit. Hariv.

   causing to cease , abolishing , removing Lit. MBh. Lit. Śaṃk. ( [ -tva ] n. )

   desisting from , stopping , ceasing Lit. MW.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,