Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

षड्रात्र

षड्रात्र /ṣaḍ-rātra/ m.
1) отрезок времени в шесть дней (букв. ночей)
2) праздник, длящийся шесть дней (букв. ночей)

существительное, м.р.

sg.du.pl.
Nom.ṣaḍrātraḥṣaḍrātrauṣaḍrātrāḥ
Gen.ṣaḍrātrasyaṣaḍrātrayoḥṣaḍrātrāṇām
Dat.ṣaḍrātrāyaṣaḍrātrābhyāmṣaḍrātrebhyaḥ
Instr.ṣaḍrātreṇaṣaḍrātrābhyāmṣaḍrātraiḥ
Acc.ṣaḍrātramṣaḍrātrauṣaḍrātrān
Abl.ṣaḍrātrātṣaḍrātrābhyāmṣaḍrātrebhyaḥ
Loc.ṣaḍrātreṣaḍrātrayoḥṣaḍrātreṣu
Voc.ṣaḍrātraṣaḍrātrauṣaḍrātrāḥ



Monier-Williams Sanskrit-English Dictionary

---

  षड्रात्र [ ṣaḍrātra ] [ ṣaḍ-rātrá ] m. " six nights " , a period of six days or festival lasting six days Lit. AV. Lit. TS. Lit. GṛŚrS ,

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,