Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

अभिसंधा

अभिसंधा II /abhisaṅdhā/ f. заявление, высказывание; речь

sg.du.pl.
Nom.abhisandhāabhisandheabhisandhāḥ
Gen.abhisandhāyāḥabhisandhayoḥabhisandhānām
Dat.abhisandhāyaiabhisandhābhyāmabhisandhābhyaḥ
Instr.abhisandhayāabhisandhābhyāmabhisandhābhiḥ
Acc.abhisandhāmabhisandheabhisandhāḥ
Abl.abhisandhāyāḥabhisandhābhyāmabhisandhābhyaḥ
Loc.abhisandhāyāmabhisandhayoḥabhisandhāsu
Voc.abhisandheabhisandheabhisandhāḥ



Monier-Williams Sanskrit-English Dictionary

 अभिसंधा [ abhisaṃdhā ] [ abhi-saṃdhā ]2 f. " speech , declaration " ( only ifc. cf. [ anṛtābhisandha ] and [ satyābhisandha ] ) .







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,