Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

बृहदुक्षन्

बृहदुक्षन् /bṛhad-ukṣan/ имеющий крупных волов

Adj., m./n./f.

m.sg.du.pl.
Nom.bṛhadukṣābṛhadukṣāṇaubṛhadukṣāṇaḥ
Gen.bṛhadukṣṇaḥbṛhadukṣṇoḥbṛhadukṣṇām
Dat.bṛhadukṣṇebṛhadukṣabhyāmbṛhadukṣabhyaḥ
Instr.bṛhadukṣṇābṛhadukṣabhyāmbṛhadukṣabhiḥ
Acc.bṛhadukṣāṇambṛhadukṣāṇaubṛhadukṣṇaḥ
Abl.bṛhadukṣṇaḥbṛhadukṣabhyāmbṛhadukṣabhyaḥ
Loc.bṛhadukṣṇi, bṛhadukṣaṇibṛhadukṣṇoḥbṛhadukṣasu
Voc.bṛhadukṣanbṛhadukṣāṇaubṛhadukṣāṇaḥ


f.sg.du.pl.
Nom.bṛhadukṣaṇābṛhadukṣaṇebṛhadukṣaṇāḥ
Gen.bṛhadukṣaṇāyāḥbṛhadukṣaṇayoḥbṛhadukṣaṇānām
Dat.bṛhadukṣaṇāyaibṛhadukṣaṇābhyāmbṛhadukṣaṇābhyaḥ
Instr.bṛhadukṣaṇayābṛhadukṣaṇābhyāmbṛhadukṣaṇābhiḥ
Acc.bṛhadukṣaṇāmbṛhadukṣaṇebṛhadukṣaṇāḥ
Abl.bṛhadukṣaṇāyāḥbṛhadukṣaṇābhyāmbṛhadukṣaṇābhyaḥ
Loc.bṛhadukṣaṇāyāmbṛhadukṣaṇayoḥbṛhadukṣaṇāsu
Voc.bṛhadukṣaṇebṛhadukṣaṇebṛhadukṣaṇāḥ


n.sg.du.pl.
Nom.bṛhadukṣabṛhadukṣṇī, bṛhadukṣaṇībṛhadukṣāṇi
Gen.bṛhadukṣṇaḥbṛhadukṣṇoḥbṛhadukṣṇām
Dat.bṛhadukṣṇebṛhadukṣabhyāmbṛhadukṣabhyaḥ
Instr.bṛhadukṣṇābṛhadukṣabhyāmbṛhadukṣabhiḥ
Acc.bṛhadukṣabṛhadukṣṇī, bṛhadukṣaṇībṛhadukṣāṇi
Abl.bṛhadukṣṇaḥbṛhadukṣabhyāmbṛhadukṣabhyaḥ
Loc.bṛhadukṣṇi, bṛhadukṣaṇibṛhadukṣṇoḥbṛhadukṣasu
Voc.bṛhadukṣan, bṛhadukṣabṛhadukṣṇī, bṛhadukṣaṇībṛhadukṣāṇi





Monier-Williams Sanskrit-English Dictionary

---

  बृहदुक्षन् [ bṛhadukṣan ] [ bṛhád-ukṣan ] ( [ bṛhád- ] ) m. f. n. one who has great oxen Lit. RV.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,