Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

आत्म-लाभ

आत्म-लाभ /ātma-lābha/ m. собственная прибыль

существительное, м.р.

sg.du.pl.
Nom.ātmalābhaḥātmalābhauātmalābhāḥ
Gen.ātmalābhasyaātmalābhayoḥātmalābhānām
Dat.ātmalābhāyaātmalābhābhyāmātmalābhebhyaḥ
Instr.ātmalābhenaātmalābhābhyāmātmalābhaiḥ
Acc.ātmalābhamātmalābhauātmalābhān
Abl.ātmalābhātātmalābhābhyāmātmalābhebhyaḥ
Loc.ātmalābheātmalābhayoḥātmalābheṣu
Voc.ātmalābhaātmalābhauātmalābhāḥ



Monier-Williams Sanskrit-English Dictionary

  आत्मलाभ [ ātmalābha ] [ ātma-lābha ] m. one's own profit Lit. Kāvyâd.

   acquisition (of the knowledge) of the supreme spirit Lit. Āp.

   coming into existence Comm. on Lit. Nyāyad.

   birth Lit. Kād.






смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,