Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

सुचरित

सुचरित /su-carita/
1.
1) выполнивший или хорошо соблюдающий свой обёт
2) хорошего поведения
3) смирённый
2. m.
1) хорошее поведение
2) доброе дело

Adj., m./n./f.

m.sg.du.pl.
Nom.sucaritaḥsucaritausucaritāḥ
Gen.sucaritasyasucaritayoḥsucaritānām
Dat.sucaritāyasucaritābhyāmsucaritebhyaḥ
Instr.sucaritenasucaritābhyāmsucaritaiḥ
Acc.sucaritamsucaritausucaritān
Abl.sucaritātsucaritābhyāmsucaritebhyaḥ
Loc.sucaritesucaritayoḥsucariteṣu
Voc.sucaritasucaritausucaritāḥ


f.sg.du.pl.
Nom.sucaritāsucaritesucaritāḥ
Gen.sucaritāyāḥsucaritayoḥsucaritānām
Dat.sucaritāyaisucaritābhyāmsucaritābhyaḥ
Instr.sucaritayāsucaritābhyāmsucaritābhiḥ
Acc.sucaritāmsucaritesucaritāḥ
Abl.sucaritāyāḥsucaritābhyāmsucaritābhyaḥ
Loc.sucaritāyāmsucaritayoḥsucaritāsu
Voc.sucaritesucaritesucaritāḥ


n.sg.du.pl.
Nom.sucaritamsucaritesucaritāni
Gen.sucaritasyasucaritayoḥsucaritānām
Dat.sucaritāyasucaritābhyāmsucaritebhyaḥ
Instr.sucaritenasucaritābhyāmsucaritaiḥ
Acc.sucaritamsucaritesucaritāni
Abl.sucaritātsucaritābhyāmsucaritebhyaḥ
Loc.sucaritesucaritayoḥsucariteṣu
Voc.sucaritasucaritesucaritāni




Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.sucaritamsucaritesucaritāni
Gen.sucaritasyasucaritayoḥsucaritānām
Dat.sucaritāyasucaritābhyāmsucaritebhyaḥ
Instr.sucaritenasucaritābhyāmsucaritaiḥ
Acc.sucaritamsucaritesucaritāni
Abl.sucaritātsucaritābhyāmsucaritebhyaḥ
Loc.sucaritesucaritayoḥsucariteṣu
Voc.sucaritasucaritesucaritāni



Monier-Williams Sanskrit-English Dictionary
---

  सुचरित [ sucarita ] [ su-carita ]1 m. f. n. well performed (see comp.)

   [ sucarita ] n. ( [ sú- ] ; sg. and pl.) good conduct or behaviour , virtuous actions Lit. VS.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,