Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

वाताश्व

वाताश्व /vātāśva/ (/vāta + aśva/) m. скакун (букв. конь-ветер)

существительное, м.р.

sg.du.pl.
Nom.vātāśvaḥvātāśvauvātāśvāḥ
Gen.vātāśvasyavātāśvayoḥvātāśvānām
Dat.vātāśvāyavātāśvābhyāmvātāśvebhyaḥ
Instr.vātāśvenavātāśvābhyāmvātāśvaiḥ
Acc.vātāśvamvātāśvauvātāśvān
Abl.vātāśvātvātāśvābhyāmvātāśvebhyaḥ
Loc.vātāśvevātāśvayoḥvātāśveṣu
Voc.vātāśvavātāśvauvātāśvāḥ



Monier-Williams Sanskrit-English Dictionary

---

  वाताश्व [ vātāśva ] [ vātāśva ] m. a horse swift as the wind Lit. Kathās.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,