Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

स्वर्वधू

स्वर्वधू /svar-vadhū/ f. см. स्वर्गस्त्री

sg.du.pl.
Nom.svarvadhūḥsvarvadhvausvarvadhvaḥ
Gen.svarvadhvāḥsvarvadhvoḥsvarvadhūnām
Dat.svarvadhvaisvarvadhūbhyāmsvarvadhūbhyaḥ
Instr.svarvadhvāsvarvadhūbhyāmsvarvadhūbhiḥ
Acc.svarvadhūmsvarvadhvausvarvadhūḥ
Abl.svarvadhvāḥsvarvadhūbhyāmsvarvadhūbhyaḥ
Loc.svarvadhvāmsvarvadhvoḥsvarvadhūṣu
Voc.svarvadhusvarvadhvausvarvadhvaḥ



Monier-Williams Sanskrit-English Dictionary

---

  स्वर्वधू [ svarvadhū ] [ svár-vadhū ] f. = [ -yoṣit ] Lit. HPariś.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,