Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

वसुजित्

वसुजित् /vasu-jit/ добывающий богатство

Adj., m./n./f.

m.sg.du.pl.
Nom.vasujitvasujitauvasujitaḥ
Gen.vasujitaḥvasujitoḥvasujitām
Dat.vasujitevasujidbhyāmvasujidbhyaḥ
Instr.vasujitāvasujidbhyāmvasujidbhiḥ
Acc.vasujitamvasujitauvasujitaḥ
Abl.vasujitaḥvasujidbhyāmvasujidbhyaḥ
Loc.vasujitivasujitoḥvasujitsu
Voc.vasujitvasujitauvasujitaḥ


f.sg.du.pl.
Nom.vasujitāvasujitevasujitāḥ
Gen.vasujitāyāḥvasujitayoḥvasujitānām
Dat.vasujitāyaivasujitābhyāmvasujitābhyaḥ
Instr.vasujitayāvasujitābhyāmvasujitābhiḥ
Acc.vasujitāmvasujitevasujitāḥ
Abl.vasujitāyāḥvasujitābhyāmvasujitābhyaḥ
Loc.vasujitāyāmvasujitayoḥvasujitāsu
Voc.vasujitevasujitevasujitāḥ


n.sg.du.pl.
Nom.vasujitvasujitīvasujinti
Gen.vasujitaḥvasujitoḥvasujitām
Dat.vasujitevasujidbhyāmvasujidbhyaḥ
Instr.vasujitāvasujidbhyāmvasujidbhiḥ
Acc.vasujitvasujitīvasujinti
Abl.vasujitaḥvasujidbhyāmvasujidbhyaḥ
Loc.vasujitivasujitoḥvasujitsu
Voc.vasujitvasujitīvasujinti





Monier-Williams Sanskrit-English Dictionary

---

  वसुजित् [ vasujit ] [ vásu-jí t ] m. f. n. gaining wealth Lit. AV.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,