Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

अवद्य

अवद्य /avadya/
1. достойный порицания
2. n.
1) ошибка
2) стыд, позор

Adj., m./n./f.

m.sg.du.pl.
Nom.avadyaḥavadyauavadyāḥ
Gen.avadyasyaavadyayoḥavadyānām
Dat.avadyāyaavadyābhyāmavadyebhyaḥ
Instr.avadyenaavadyābhyāmavadyaiḥ
Acc.avadyamavadyauavadyān
Abl.avadyātavadyābhyāmavadyebhyaḥ
Loc.avadyeavadyayoḥavadyeṣu
Voc.avadyaavadyauavadyāḥ


f.sg.du.pl.
Nom.avadyāavadyeavadyāḥ
Gen.avadyāyāḥavadyayoḥavadyānām
Dat.avadyāyaiavadyābhyāmavadyābhyaḥ
Instr.avadyayāavadyābhyāmavadyābhiḥ
Acc.avadyāmavadyeavadyāḥ
Abl.avadyāyāḥavadyābhyāmavadyābhyaḥ
Loc.avadyāyāmavadyayoḥavadyāsu
Voc.avadyeavadyeavadyāḥ


n.sg.du.pl.
Nom.avadyamavadyeavadyāni
Gen.avadyasyaavadyayoḥavadyānām
Dat.avadyāyaavadyābhyāmavadyebhyaḥ
Instr.avadyenaavadyābhyāmavadyaiḥ
Acc.avadyamavadyeavadyāni
Abl.avadyātavadyābhyāmavadyebhyaḥ
Loc.avadyeavadyayoḥavadyeṣu
Voc.avadyaavadyeavadyāni




Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.avadyamavadyeavadyāni
Gen.avadyasyaavadyayoḥavadyānām
Dat.avadyāyaavadyābhyāmavadyebhyaḥ
Instr.avadyenaavadyābhyāmavadyaiḥ
Acc.avadyamavadyeavadyāni
Abl.avadyātavadyābhyāmavadyebhyaḥ
Loc.avadyeavadyayoḥavadyeṣu
Voc.avadyaavadyeavadyāni



Monier-Williams Sanskrit-English Dictionary

अवद्य [ avadya ] [ a-vadyá ] m. f. n. ( Lit. Pāṇ. 3-1 , 101) " not to be praised " , blamable , low , inferior Lit. RV. iv , 18 , 5 and vi , 15 , 12 Lit. BhP.

disagreeable Lit. L.

[ avadya n. anything blamable , want , imperfection , vice Lit. RV.

blame , censure Lit. ib.

shame , disgrace Lit. RV. Lit. AV.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,