Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

अदान

अदान /adāna/
1. нежёртвующий; неподающий (милостыню)
2. n. недавание чего-л.

Adj., m./n./f.

m.sg.du.pl.
Nom.adānaḥadānauadānāḥ
Gen.adānasyaadānayoḥadānānām
Dat.adānāyaadānābhyāmadānebhyaḥ
Instr.adānenaadānābhyāmadānaiḥ
Acc.adānamadānauadānān
Abl.adānātadānābhyāmadānebhyaḥ
Loc.adāneadānayoḥadāneṣu
Voc.adānaadānauadānāḥ


f.sg.du.pl.
Nom.adānāadāneadānāḥ
Gen.adānāyāḥadānayoḥadānānām
Dat.adānāyaiadānābhyāmadānābhyaḥ
Instr.adānayāadānābhyāmadānābhiḥ
Acc.adānāmadāneadānāḥ
Abl.adānāyāḥadānābhyāmadānābhyaḥ
Loc.adānāyāmadānayoḥadānāsu
Voc.adāneadāneadānāḥ


n.sg.du.pl.
Nom.adānamadāneadānāni
Gen.adānasyaadānayoḥadānānām
Dat.adānāyaadānābhyāmadānebhyaḥ
Instr.adānenaadānābhyāmadānaiḥ
Acc.adānamadāneadānāni
Abl.adānātadānābhyāmadānebhyaḥ
Loc.adāneadānayoḥadāneṣu
Voc.adānaadāneadānāni




Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.adānamadāneadānāni
Gen.adānasyaadānayoḥadānānām
Dat.adānāyaadānābhyāmadānebhyaḥ
Instr.adānenaadānābhyāmadānaiḥ
Acc.adānamadāneadānāni
Abl.adānātadānābhyāmadānebhyaḥ
Loc.adāneadānayoḥadāneṣu
Voc.adānaadāneadānāni



Monier-Williams Sanskrit-English Dictionary

अदान [ adāna ] [ á-dāna ] n. (√ 1. [  ] ) , not giving , act of withholding Lit. AV.

[ adāna m. f. n. not giving.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,