Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

प्रियभाषण

प्रियभाषण /priya-bhāṣaṇa/ n. добрые речи, приятные слова

Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.priyabhāṣaṇampriyabhāṣaṇepriyabhāṣaṇāni
Gen.priyabhāṣaṇasyapriyabhāṣaṇayoḥpriyabhāṣaṇānām
Dat.priyabhāṣaṇāyapriyabhāṣaṇābhyāmpriyabhāṣaṇebhyaḥ
Instr.priyabhāṣaṇenapriyabhāṣaṇābhyāmpriyabhāṣaṇaiḥ
Acc.priyabhāṣaṇampriyabhāṣaṇepriyabhāṣaṇāni
Abl.priyabhāṣaṇātpriyabhāṣaṇābhyāmpriyabhāṣaṇebhyaḥ
Loc.priyabhāṣaṇepriyabhāṣaṇayoḥpriyabhāṣaṇeṣu
Voc.priyabhāṣaṇapriyabhāṣaṇepriyabhāṣaṇāni



Monier-Williams Sanskrit-English Dictionary

---

  प्रियभाषण [ priyabhāṣaṇa ] [ priyá-bhāṣaṇa ] n. speaking kindly , kind or friendly speech Lit. Hit.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,