Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

वैधस

वैधस /vaidhasa/ связанный с судьбой

Adj., m./n./f.

m.sg.du.pl.
Nom.vaidhasaḥvaidhasauvaidhasāḥ
Gen.vaidhasasyavaidhasayoḥvaidhasānām
Dat.vaidhasāyavaidhasābhyāmvaidhasebhyaḥ
Instr.vaidhasenavaidhasābhyāmvaidhasaiḥ
Acc.vaidhasamvaidhasauvaidhasān
Abl.vaidhasātvaidhasābhyāmvaidhasebhyaḥ
Loc.vaidhasevaidhasayoḥvaidhaseṣu
Voc.vaidhasavaidhasauvaidhasāḥ


f.sg.du.pl.
Nom.vaidhasīvaidhasyauvaidhasyaḥ
Gen.vaidhasyāḥvaidhasyoḥvaidhasīnām
Dat.vaidhasyaivaidhasībhyāmvaidhasībhyaḥ
Instr.vaidhasyāvaidhasībhyāmvaidhasībhiḥ
Acc.vaidhasīmvaidhasyauvaidhasīḥ
Abl.vaidhasyāḥvaidhasībhyāmvaidhasībhyaḥ
Loc.vaidhasyāmvaidhasyoḥvaidhasīṣu
Voc.vaidhasivaidhasyauvaidhasyaḥ


n.sg.du.pl.
Nom.vaidhasamvaidhasevaidhasāni
Gen.vaidhasasyavaidhasayoḥvaidhasānām
Dat.vaidhasāyavaidhasābhyāmvaidhasebhyaḥ
Instr.vaidhasenavaidhasābhyāmvaidhasaiḥ
Acc.vaidhasamvaidhasevaidhasāni
Abl.vaidhasātvaidhasābhyāmvaidhasebhyaḥ
Loc.vaidhasevaidhasayoḥvaidhaseṣu
Voc.vaidhasavaidhasevaidhasāni





Monier-Williams Sanskrit-English Dictionary

---

वैधस [ vaidhasa ] [ vaidhasa ] m. f. n. ( fr. [ vedhas ] ) derived from fate Lit. Naish.

composed by Brahmā Lit. Cat.

[ vaidhasa ] m. patr. of Hari-ścandra Lit. AitBr. Lit. ŚāṅkhŚr.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,