Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

दर्शनीय

दर्शनीय /darśanīya/
1. pn. от दर्श् ;
2. красивый

Adj., m./n./f.

m.sg.du.pl.
Nom.darśanīyaḥdarśanīyaudarśanīyāḥ
Gen.darśanīyasyadarśanīyayoḥdarśanīyānām
Dat.darśanīyāyadarśanīyābhyāmdarśanīyebhyaḥ
Instr.darśanīyenadarśanīyābhyāmdarśanīyaiḥ
Acc.darśanīyamdarśanīyaudarśanīyān
Abl.darśanīyātdarśanīyābhyāmdarśanīyebhyaḥ
Loc.darśanīyedarśanīyayoḥdarśanīyeṣu
Voc.darśanīyadarśanīyaudarśanīyāḥ


f.sg.du.pl.
Nom.darśanīyādarśanīyedarśanīyāḥ
Gen.darśanīyāyāḥdarśanīyayoḥdarśanīyānām
Dat.darśanīyāyaidarśanīyābhyāmdarśanīyābhyaḥ
Instr.darśanīyayādarśanīyābhyāmdarśanīyābhiḥ
Acc.darśanīyāmdarśanīyedarśanīyāḥ
Abl.darśanīyāyāḥdarśanīyābhyāmdarśanīyābhyaḥ
Loc.darśanīyāyāmdarśanīyayoḥdarśanīyāsu
Voc.darśanīyedarśanīyedarśanīyāḥ


n.sg.du.pl.
Nom.darśanīyamdarśanīyedarśanīyāni
Gen.darśanīyasyadarśanīyayoḥdarśanīyānām
Dat.darśanīyāyadarśanīyābhyāmdarśanīyebhyaḥ
Instr.darśanīyenadarśanīyābhyāmdarśanīyaiḥ
Acc.darśanīyamdarśanīyedarśanīyāni
Abl.darśanīyātdarśanīyābhyāmdarśanīyebhyaḥ
Loc.darśanīyedarśanīyayoḥdarśanīyeṣu
Voc.darśanīyadarśanīyedarśanīyāni





Monier-Williams Sanskrit-English Dictionary
---

 दर्शनीय [ darśanīya ] [ darśanī́ya ] m. f. n. visible Lit. R. i , v

  worthy of being seen , good-looking , beautiful Lit. TS. ii , 7 , 9 Lit. ŚBr. xiii Lit. ShávBr. Lit. ChUp. Lit. ŚāṅkhGṛ. Lit. MBh. (superl. [ -tama ] , Lit. ii Lit. R. iii Lit. BhP. iv)

  to be shown Lit. Kathās. lxxi , 20

  to be made to appear (before the judge) Lit. Mn. viii , 158 Lit. Kull.

  [ darśanīya ] m. Asclepias gigantea Lit. Npr.

  cf. [ a- ] .


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,